ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

Page 193.

Karonti telaṃ vā pavesenti.
     {280} Pavattamaṃsanti matasseva maṃsaṃ. Māghātoti taṃ divasaṃ
na labbhā kenaci kiñci jīvitā voropetuṃ. Potthanikanti
maṃsacchedanasatthakaṃ vuccati. Kimpimāyāti kimpi imāya. Na bhagavā
ussahatīti na bhagavā sakkoti. Yatra hi nāmāti yasmā nāma.
Paṭivekkhīti vīmaṃsi paṭipucchīti vuttaṃ hoti. Appaṭivekkhitvāti
appaṭipucchitvā. Sace pana asukamaṃsanti jānāti paṭipucchanakiccaṃ
natthi ajānantena pana pucchitvāva khāditabbaṃ. {281} Sunakhamaṃsanti
ettha araññakokā nāma sunakhasadisā honti tesaṃ maṃsaṃ vaṭṭati.
Yo pana gāmasunakhiyā vā kokena kokasunakhiyā vā gāmasunakhena
saṃ yogena uppanno tassa maṃsaṃ na vaṭṭati. So hi ubhayaṃ
bhajatīti. Ahimaṃsanti yassa kassaci apādakassa dīghajātikassa maṃsaṃ
na vaṭṭati. Sīhamaṃsādīni pākaṭāneva. Ettha ca manussamaṃsaṃ
sajātikatāya paṭikkhittaṃ hatthiassamaṃsaṃ rājaṅgatāya sunakhamaṃsañca
ahimaṃsañca paṭikkūlatāya sīhamaṃsādīni pañca attano
anupaddavatthāyāti. Iti imesaṃ manussādīnaṃ dasannaṃ maṃsampi aṭṭhipi
lohitampi cammampi lomampi sabbaṃ na vaṭṭati. Yaṅkiñci ñatvā
vā añatvā vā khādantassa āpattiyeva. Yadā jānāti tadā
desetabbā. Apucchitvā khādissāmīti gaṇhato paṭiggahaṇepi
dukkaṭaṃ. Pucchitvā khādissāmīti gaṇhato anāpatti. Uddissa
katampana jānitvā khādantasseva āpatti pacchā jānanto



The Pali Atthakatha in Roman Character Volume 3 Page 193. http://84000.org/tipitaka/read/attha_page.php?book=3&page=193&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=3&A=3971&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=3&A=3971&pagebreak=1#p193


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]