ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 279.

Samucchindanti kāmarāgaṃ, na ca te puna upenti gabbhaseyyaṃ orambhāgiyānaṃ saṃyojanānaṃ
samucchinnattā. Ye ca pana pahāya mohaṃ sabbaso samugghātetvā bhavarāgānusayañca
pajahanti, te puna upenti gabbhaseyyanti vattabbameva natthi. Kasmā? parinibbānagatā
hi sītibhūtā, te hi uttamapurisā anupādisesāya nibbānadhātuyā parinibbānaṃ
gatā evaṃ idheva sabbavedayitānaṃ sabbapariḷāhānaṃ byantibhāvena sītibhūtā.
     Iti devaputto attano ariyasotasamāpannabhāvaṃ pavedento anupādisesāya
nibbānadhātuyā desanāya kūṭaṃ gahetvā bhagavantaṃ vanditvā padakkhiṇaṃ katvā
bhikkhusaṃghassa apacitiṃ dassetvā mātāpitaro āpucchitvā devalokameva gato. Satthāpi
uṭṭhāyāsanā gato saddhiṃ bhikkhusaṃghena, māṇavassa pana mātāpitaro brāhmaṇo
ca pokkharasāti sabbo ca mahājano bhagavantaṃ anugantvā nivatti. Bhagavā jetavanaṃ
gantvā sannipatitāya parisāya imaṃ vimānaṃ vitthārato kathesi, sā desanā
mahājanassa sātthikā ahosīti.
                    Chattamāṇavakavimānavaṇṇanā  niṭṭhitā.
                       ------------------
                   54. 4. Kakkaṭakarasadāyakavimānavaṇṇanā
     uccamidaṃ maṇithūṇaṃ vimānanti kakkaṭakarasadāyakavimānaṃ. Tassa kā uppatti?
bhagavā rājagahe viharati veḷuvane. Tena samayena aññataro bhikkhu āraddhavipassako
kaṇṇasūlena pīḷito akallasarīratāya vipassanaṃ ussukkāpetuṃ nāsakkhi, vejjehi
vuttavidhinā nānābhesajje 1- katepi rogo na vūpasami. So bhagavato etamatthaṃ ārocesi,
athassa bhagavā "kakkaṭakarasabhojanaṃ sappāyan"ti ñatvā āha "gaccha tvaṃ
bhikkhu magadhakhette piṇḍāya carāhī"ti.
@Footnote: 1 ka. nānābhesajja, cha.Ma. bhesaj je



The Pali Atthakatha in Roman Character Volume 30 Page 279. http://84000.org/tipitaka/read/attha_page.php?book=30&page=279&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=5888&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=5888&pagebreak=1#p279


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]