ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page279.

Samucchindanti kāmarāgaṃ, na ca te puna upenti gabbhaseyyaṃ orambhāgiyānaṃ saṃyojanānaṃ samucchinnattā. Ye ca pana pahāya mohaṃ sabbaso samugghātetvā bhavarāgānusayañca pajahanti, te puna upenti gabbhaseyyanti vattabbameva natthi. Kasmā? parinibbānagatā hi sītibhūtā, te hi uttamapurisā anupādisesāya nibbānadhātuyā parinibbānaṃ gatā evaṃ idheva sabbavedayitānaṃ sabbapariḷāhānaṃ byantibhāvena sītibhūtā. Iti devaputto attano ariyasotasamāpannabhāvaṃ pavedento anupādisesāya nibbānadhātuyā desanāya kūṭaṃ gahetvā bhagavantaṃ vanditvā padakkhiṇaṃ katvā bhikkhusaṃghassa apacitiṃ dassetvā mātāpitaro āpucchitvā devalokameva gato. Satthāpi uṭṭhāyāsanā gato saddhiṃ bhikkhusaṃghena, māṇavassa pana mātāpitaro brāhmaṇo ca pokkharasāti sabbo ca mahājano bhagavantaṃ anugantvā nivatti. Bhagavā jetavanaṃ gantvā sannipatitāya parisāya imaṃ vimānaṃ vitthārato kathesi, sā desanā mahājanassa sātthikā ahosīti. Chattamāṇavakavimānavaṇṇanā niṭṭhitā. ------------------


             The Pali Atthakatha in Roman Book 30 page 279. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=5888&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=30&A=5888&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=53              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=1903              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=1894              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=1894              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]