ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

Page 30.

Dosakālussiyābhāvena "vippasannan"ti, mohabyākulābhāvena "anāvilan"ti. Evaṃbhūto
paramatthato bhikkhu nāma hotīti "bhikkhun"ti vuttaṃ. Adāsahanti adāsiṃ ahaṃ. Pīṭhanti
tadā mama santike vijjamānaṃ bhaddapīṭhaṃ. Pasannāti kammaphalasaddhāya ratanattaya-
saddhāya ca pasannacittā. Sehi pāṇibhīti aññaṃ anāṇāpetvā attano hatthehi
upanīyapīṭhaṃ paññāpetvā adāsinti attho.
     Ettha ca "virajaṃ bhikkhuṃ vippasannamanāvilan"ti iminā khettasampattiṃ dasseti,
"pasannā"ti iminā cittasampattiṃ, "sehi pāṇibhī"ti iminā payogasampattiṃ. Tathā
"pasannā"ti iminā sakkaccadānaṃ anupahaccadānanti ca ime dve dānaguṇā dassitā,
"sehi pāṇibhī"ti iminā sahatthena dānaṃ anupaviddhadānanti ime dve dānaguṇā
dassitā, pītavatthassa attharaṇena nisīdanakālaññutāya cittiṃ 1- katvā dānaṃ kālena
dānanti ime dve dānaguṇā dassitāti veditabbā. Sesaṃ heṭṭhā vuttanayameva.
                     Tatiyapīṭhavimānavaṇṇanā  niṭṭhitā.
                      ---------------------
                       4.  Catutthapīṭhavimānavaṇṇanā
     pīṭhante veḷuriyamayanti catutthapīṭhavimānaṃ. Imassāpi vatthu rājagahe
samuṭṭhitaṃ, taṃ dutiyavimāne vuttanayeneva veditabbaṃ. Nīlavatthena hi attharitvā
pīṭhassa dinnattā imissāpi vimānaṃ veḷuriyamayaṃ nibbattaṃ. Sesaṃ paṭhamavimāne
vuttasadisaṃ. Tena vuttaṃ:-
@Footnote: 1 Sī. citta



The Pali Atthakatha in Roman Character Volume 30 Page 30. http://84000.org/tipitaka/read/attha_page.php?book=30&page=30&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=647&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=30&A=647&pagebreak=1#p30


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]