ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 30 : PALI ROMAN Vimāna.A. (paramatthadī.)

page30.

Dosakālussiyābhāvena "vippasannan"ti, mohabyākulābhāvena "anāvilan"ti. Evaṃbhūto paramatthato bhikkhu nāma hotīti "bhikkhun"ti vuttaṃ. Adāsahanti adāsiṃ ahaṃ. Pīṭhanti tadā mama santike vijjamānaṃ bhaddapīṭhaṃ. Pasannāti kammaphalasaddhāya ratanattaya- saddhāya ca pasannacittā. Sehi pāṇibhīti aññaṃ anāṇāpetvā attano hatthehi upanīyapīṭhaṃ paññāpetvā adāsinti attho. Ettha ca "virajaṃ bhikkhuṃ vippasannamanāvilan"ti iminā khettasampattiṃ dasseti, "pasannā"ti iminā cittasampattiṃ, "sehi pāṇibhī"ti iminā payogasampattiṃ. Tathā "pasannā"ti iminā sakkaccadānaṃ anupahaccadānanti ca ime dve dānaguṇā dassitā, "sehi pāṇibhī"ti iminā sahatthena dānaṃ anupaviddhadānanti ime dve dānaguṇā dassitā, pītavatthassa attharaṇena nisīdanakālaññutāya cittiṃ 1- katvā dānaṃ kālena dānanti ime dve dānaguṇā dassitāti veditabbā. Sesaṃ heṭṭhā vuttanayameva. Tatiyapīṭhavimānavaṇṇanā niṭṭhitā. ---------------------


             The Pali Atthakatha in Roman Book 30 page 30. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=30&A=647&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=30&A=647&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=3              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=46              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=53              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=53              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]