ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 31 : PALI ROMAN Peta.A. (paramatthadī.)

Page 228.

Dosaṃ pakāsenti, te puggale tato puññato vivecayetha vivecāpayetha, paribāhire
janayethāti 1- aññāpadesena attano mahājāniyataṃ vibhāveti.
    #[514] Āyantiyoti ākāsena āgacchantiyo. Mālāvipākanti thūpe
katamālāpūjāya vipākaṃ phalaṃ. Samiddhāti dibbasampattiyā samiddhā. Tā yasassiniyoti
tā parivāravantiyo.
    #[515] Tañca disvānāti tassa atiparittassa pūjāpuññassa acchariyaṃ abbhutaṃ
lomahaṃsanaṃ atiuḷāraṃ vipākavisesaṃ disvā. Namo karonti sappaññā, vandanti
taṃ mahāmuninti bhante kassapa imā itthiyo taṃ uttamapuññakkhettabhūtaṃ vandanti
abhivādenti, namo karonti namakkārañca karontīti attho.
    #[516] Atha so peto saṃviggamānaso saṃvegānurūpaṃ āyatiṃ attanā kātabbaṃ
dassento "sohaṃ nūnā"ti gāthamāha. Taṃ uttānatthameva.
     Evaṃ petena vutto 2- mahākassapo taṃ aṭṭhuppattiṃ katvā sampattaparisāya
dhammaṃ desesi.
                    Dhātuvivaṇṇapetavatthuvaṇṇanā niṭṭhitā.
                     Iti khuddakaṭṭhakathāya petavatthusmiṃ
                          dasavatthupaṭimaṇḍitassa
                 tatiyassa cūḷavaggassa atthasaṃvaṇṇanā niṭṭhitā.
                       -------------------
@Footnote: 1 Sī. viveceyyātha paribāhire jāneyyāthāti      2 Sī.,i. vuttaṃ



The Pali Atthakatha in Roman Character Volume 31 Page 228. http://84000.org/tipitaka/read/attha_page.php?book=31&page=228&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=31&A=5054&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=31&A=5054&pagebreak=1#p228


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]