ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 107.

Aṭṭhisaññāyāti aṭṭhikabhāvanāya. Apharīti "aṭṭhī"ti adhimuccanavasena patthari. Paṭhavinti
attabhāvapaṭhaviṃ. Attabhāvo hi idha "paṭhavī"ti vutto "ko imaṃ paṭhaviṃ vijessatī"ti- 1-
ādīsu viya. Maññehanti maññe ahaṃ. "maññāhan"tipi pāṭho. Soti so
bhikkhu. Khippameva na carisseva kāmarāgaṃ pahissati pajahissatīti maññe. Kasmā?
aṭṭhikasaññāya kāmarāgassa ujupaṭipakkhabhāvato. Idaṃ vuttaṃ hoti:- yo ekasmiṃ
padese laddhāya aṭṭhikasaññāya sakalaṃ attano sabbesaṃ vā attabhāvaṃ "aṭṭhī"tveva
pharitvā ṭhito, so bhikkhu taṃ aṭṭhikajhānaṃ pādakaṃ katvā vipassanto na cireneva
anāgāmimaggena kāmarāgaṃ, sabbaṃ vā kāmanaṭṭhena "kāmo ", rañjanaṭṭhena
"rāgo"ti ca laddhanāmaṃ taṇhaṃ aggamaggena pajahissatīti. Imaṃ gāthaṃ sutvā so
thero "ayaṃ devatā mayhaṃ ussāhajananatthaṃ evamāhā"ti appaṭivānaviriyaṃ adhiṭṭhāya
vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi.   tena vuttaṃ apadāne 2-:-
          "sataraṃsī nāma bhagavā        sayambhū aparājito
           vivekā uṭṭhahitvāna 3-    gocarāyābhinikkhami.
           Phalahattho ahaṃ disvā 4-    upagacchiṃ narāsabhaṃ
           pasannacitto sumano        tālaphalamadāsahaṃ.
           Catunnavutito kappe        yaṃ phalaṃ adadiṃ tadā
           duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā tāya devatāya vuttavacanaṃ patimānento tameva gāthaṃ
udānavasena abhāsi. Tadevassa therassa aññābyākaraṇaṃ ahosīti.
               Siṅgālapitātheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. viccessati, khu.dhamMa. 25/44/24 pañcasatabhikkhuvatthu  2 khu.apa. 33/99/149
@  tālaphaliyattherāpadāna (syā)  3 pāli. vuṭṭhahitvāna  4 Sī. phalahattho taṃ disvāna



The Pali Atthakatha in Roman Character Volume 32 Page 107. http://84000.org/tipitaka/read/attha_page.php?book=32&page=107&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=2426&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=2426&pagebreak=1#p107


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]