ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 141.

           Kilesā jhāpitā mayhaṃ .pe. Kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā bhagavantaṃ vanditvā sāvatthiṃ 1- agamāsi. Tassa āgatabhāvaṃ
sutvā ñātakā upagantvā mahādānaṃ pavattesuṃ. So katipayadivase vasitvā araññameva
gantukāmo ahosi. Taṃ ñātakā "bhante araññaṃ nāma ḍaṃsamakasādivasena bahuparissayaṃ,
idheva vasathā"ti āhaṃsu. Taṃ sutvā thero "araññavāsoyeva mayhaṃ ruccatī"ti
vivekābhiratikittanamukhena aññaṃ byākaronto:-
       2- "phuṭṭho ḍaṃsehi makasehi     araññasmiṃ brahāvane
           nāgo saṅgāmasīseva      sato tatrādhivāsaye"ti
gāthaṃ abhāsi. 2-
      [31] Tattha phuṭṭho ḍaṃsehi makasehīti ḍaṃsanasīlatāya "ḍaṃsā"ti laddhanāmāhi
andhakamakkhikāhi, makasasaññitehi ca sūcimukhapāṇehi phussito daṭṭhoti attho.
Araññasminti "pañcadhanusatikaṃ pacchiman"ti 3- vuttaaraññalakkhaṇayogato araññe.
Brahāvaneti mahārukkhagacchagahanatāya mahāvane araññāniyaṃ. Nāgo saṅgāmasīsevāti
saṅgāmāvacaro hatthināgo viya saṅgāmuddhani parasenāsampahāraṃ. 4- "araññavāso nāma
buddhādīhi vaṇṇito thomito"ti ussāhajāto sato satimā hutvā tatra tasmiṃ
araññe, tasmiṃ vā ḍaṃsādisamphasse upaṭṭhite adhivāsaye adhivāseyya saheyya,
"ḍaṃsādayo maṃ ābādhentī"ti araññavāsaṃ na jaheyyāti attho.
                   Gahuratīriyattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------
@Footnote: 1 cha.Ma. sāvatthiyaṃ  2-2 cha.Ma. "phuṭṭho ḍaṃsehī"ti gāthaṃ abhāsi
@3 vinaYu.mahāvi. 2/654/97 nissaggiyakaṇḍa  4 Sī. parasenāsuppahāraṃ



The Pali Atthakatha in Roman Character Volume 32 Page 141. http://84000.org/tipitaka/read/attha_page.php?book=32&page=141&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=3166&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=3166&pagebreak=1#p141


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]