ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 231.

      Tattha ukkhepakatavacchassāti kataukkhepavacchassa, bhikkhuno santike visuṃ
visuṃ uggahitaṃ vinayapadesaṃ suttapadesaṃ abhidhammapadesañca yathāparicchedaṃ
vinayasuttābhidhammānaṃyeva uparikhipitvā 1- sajjhāyanavasena tattha tattheva pakkhipitvā
2- ṭhitavacchenāti attho. Karaṇatthe hi imaṃ sāmivacanaṃ. Saṅkalitaṃ bahūhi vassehīti
bahukehi saṃvaccharehi sampiṇḍanavasena hadaye ṭhapitaṃ. "saṅkhalitan"tipi 3- pāṭho, saṅkhalitaṃ
4- viya kataṃ ekābaddhavasena vācuggataṃ kataṃ. Yaṃ buddhavacananti vacanaseso. Tanti taṃ
pariyattidhammaṃ bhāsati katheti. Gahaṭaṭhānanti tesaṃ yebhuyyatāya vuttaṃ. Sunisinnoti
tasmiṃ dhamme sammā niccalo nisinno, lābhasakkārādiṃ 5- apaccāsīsanto kevalaṃ
vimuttāyatanasīseyeva ṭhatvā kathetīti attho. Tenāha "uḷārapāmojjo"ti
phalasamāpattisukhavasena dhammadesanāvaseneva ca uppannauḷārapāmojjoti. Vuttaṃ hetaṃ:-
           "yathā yathāvuso bhikkhu yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ
      deseti. Tathā tathā so tasmiṃ dhamme labhati atthavedaṃ, labhati dhammavedaṃ,
      labhati dhammūpasaṃhitaṃ pāmojjan"tiādi. 6-
                 Ukkhepakatavacchattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                    203. 6. Meghiyattheragāthāvaṇṇanā
      anusāsi mahāvīroti āyasmato meghiyattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave kusalabījāni ropento
ito ekanavute kappe vipassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ
@Footnote: 1 Sī. upaparikkhitvā   2 Sī. parikkhipitvā
@3 Sī. ṭhapitaṃ saṅkalitaṃ, saṅkhalitantipi pāṭho  4 Ma. saṅkalitaṃ  5 Sī. lābhasakkārādīni
@6 dī.pāṭi. 11/355/250 dasuttarasutta [thokaṃ visadisaṃ]



The Pali Atthakatha in Roman Character Volume 32 Page 231. http://84000.org/tipitaka/read/attha_page.php?book=32&page=231&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=5159&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=5159&pagebreak=1#p231


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]