ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 242.

                Maggaṃ papajjiṃ amatassa pattiyā
                so yogakkhemassa pathassa kovido"ti
gāthaṃ abhāsi.
      Tattha sutvānāti suṇitvā, sotena gahetvā ohitasoto sotadvārānusārena
upadhāretvā. Dhammanti catusaccadhammaṃ. Mahatoti bhagavato. Bhagavā hi mahantehi
uḷāratamehi sīlādiguṇehi samannāgatattā, sadevakena lokena visesato mahanīyatāya
ca "mahā"ti vuccati, yā tassa mahāsamaṇoti samaññā jātā. Nissakkavacanañcetaṃ
"mahato dhammaṃ sutvānā"ti. Mahārasanti vimuttirasassa dāyakattā uḷārarasaṃ.
Sabbaññutaññāṇavarena desitanti sabbaṃ jānātīti sabbaññū, tassa bhāvo
sabbaññutā. Ñāṇameva varaṃ, ñāṇesu vā varanti ñāṇavaraṃ, sabbaññutā ñāṇavaraṃ
etassāti sabbaññutañāṇavaro, bhagavā. Tena sabbaññutañāṇasaṅkhātaaggañāṇena
vā karaṇabhūtena desitaṃ kathitaṃ dhammaṃ sutvānāti yojanā. Yaṃ panettha vattabbaṃ, taṃ
paramatthadīpaniyaṃ itivuttakavaṇṇanāyaṃ 1- vuttanayena veditabbaṃ. Magganti aṭṭhaṅgikaṃ
ariyamaggaṃ. Papajjinti paṭipajjiṃ. Amatassa pattiyāti nibbānassa adhigamāya upāya-
bhūtaṃ paṭipajjinti yojanā. Soti so bhagavā. Yogakkhemassa pathassa kovidoti
catūhi yogehi anupaddutassa nibbānassa yo patho, tassa kovido tattha sukusalo.
Ayaṃ hettha attho:- bhagavato catusaccadesanaṃ sutvā amatādhigamūpāyamaggaṃ ahaṃ paṭipajjiṃ
paṭipajjanamaggaṃ mayā kataṃ, soeva 2- pana bhagavā sabbathā yogakkhemassa pathassa
kovido, parasantāne vā paramanesu 3- kusalo, yassa saṃvidhānamāgamma ahampi maggaṃ
paṭipajjinti. Ayameva ca therassa aññābyākaraṇagāthā ahosīti.
                     Channattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 itivuttaka-ṭṭha 123 piṭṭhādīsu   2 Ma. evaṃ    3 Ma. paradamanesu



The Pali Atthakatha in Roman Character Volume 32 Page 242. http://84000.org/tipitaka/read/attha_page.php?book=32&page=242&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=5410&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=5410&pagebreak=1#p242


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]