ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 298.

Taṃ pana puthujjanasevitaṃ sāmisaṃ kilesānaṃ vatthubhūtaṃ, taṃ imassa saṅkhampi kalampi
kalabhāgampi na upetīti. Idāni "yaṃ mayajja paribhuttan"ti vuttadhammaṃ desento
aparimitadassinā gotamena, buddhena sudesito dhammo"ti āha. Tassattho:- aparimitaṃ
aparicchinnaṃ uppādavayābhāvato santaṃ asaṅkhatadhātuṃ sayambhūñāṇena passī, aparimitassa
anantāparimeyyassa ñeyyassa dassāvīti tena aparimitadassinā gotamagottena sammā-
sambuddhena "khayaṃ virāgaṃ amataṃ paṇītan"ti ca 1- "madanimmadano pipāsavinayo" 2-
"sabbasaṅkhārasamatho"ti 3- ca ādinā suṭṭhu desito dhammo, nibbānaṃ mayā ajja
paribhuttanti yojanā.
                   Paripuṇṇakattheragāthāvaṇṇanā niṭṭhitā.
                          ------------
                    229. 2. Vijayattheragāthāvaṇṇanā
      yassāsavā parikkhīṇāti āyasmato vijayattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro piyadassissa bhagavato kāle vibhavasampanne
kule nibbattitvā viññutaṃ patto satthari parinibbute tassa thūpassa ratanakhacitaṃ
vedikaṃ kāretvā tattha uḷāraṃ vedikāmahaṃ kāresi. So tena puññakammena anekasate
attabhāve maṇiobhāsena vicari. Evaṃ devamanussesu saṃsaranto imasmiṃ buddhuppāde
sāvatthiyaṃ brāhmaṇakule nibbatti, vijayotissa nāmaṃ ahosi. So vayappatto
brāhmaṇavijjāsu nipphattiṃ gato tāpasapabbajjaṃ pabbajitvā araññāyatane jhānalābhī
hutvā viharanto buddhuppādaṃ sutvā uppannappasādo satthu santikaṃ
upasaṅkamitvā satthāraṃ vanditvā ekamantaṃ nisīdi. Tassa satthā dhammaṃ desesi.
@Footnote: 1 khu.khuddaka. 25/4/5 ratanasutta, khu.sutta. 25/227/377 ratanasutta
@2 aṅ.catukka. 21/34/39 aggappasādasutta, khu.iti. 25/90/308 aggappasādasutta
@3 aṅ.pañcaka. 22/140/183 rājavagga: sotasutta (syā), aṅ. dasaka. 24/6/7 samādhisutta



The Pali Atthakatha in Roman Character Volume 32 Page 298. http://84000.org/tipitaka/read/attha_page.php?book=32&page=298&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=6622&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=6622&pagebreak=1#p298


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]