ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 39.

      Evaṃ "yathānāmā"ti gāthāya vuttānaṃ dhammavihārādīnaṃ imāya gāthāya dassitattā
tattha adassitesu nāmagottesu nāmaṃ dassetuṃ "itthaṃ sudan"tiādi vuttaṃ. Ye hi
therā nāmamattena pākaṭā, te nāmena, ye gottamattena pākaṭā, te gottena,
ye ubhayathā pākaṭā, te ubhayenapi dassissanti. Ayaṃ pana thero nāmena abhilakkhito,
na tathā gottenāti "itthaṃ sudaṃ 1- āyasmā subhūtī"ti vuttaṃ. Tattha itthanti
idaṃ pakāraṃ, iminā ākārenāti attho. Sudanti 2- su idaṃ, sandhivasena ikāraloPo.
Sūti ca nipātamattaṃ, idaṃ gāthanti yojanā. Āyasmāti piyavacanametaṃ garugāravasappatissa
vacanametaṃ. 3- Subhūtīti nāmakittanaṃ. So hi sarīrasampattiyāpi dassanīyo pāsādiko,
guṇasampattiyāpi. Iti sundarāya sarīrāvayavavibhūtiyā sīlasampattiyādivibhūtiyā ca 4-
samannāgatattā subhūtīti paññāyittha. Sīlasārādithiraguṇayogato thero. Abhāsitthāti
kathesi. Kasmā panete mahātherā attano guṇe pakāsentīti? iminā dīghena addhunā
anadhigatapubbaṃ paramagambhīraṃ ativiya santaṃ paṇītaṃ attanā adhigataṃ lokuttaradhammaṃ
paccavekkhitvā pītivegasamussāhitaudānavasena sāsanassa niyyānikabhāvavibhāvanavasena 5-
ca paramappicchā ariyā attano guṇe pakāsenti, yathā taṃ lokanātho bodhaneyyaajjhāsaya-
vasena dasabalasamannāgato bhikkhave tathāgato catuvesārajjavisārado"tiādinā 6- attano
guṇe pakāseti, 7- evamayaṃ therassa aññābyākaraṇagāthā hotīti.
                    Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                     subhūtittheragāthāvaṇṇanā niṭṭhitā.
                         --------------
@Footnote: 1 Ma. sumaṃ  2 Ma. sumanti  3 Sī. sappatissavavacanametaṃ  4 Sī. sīlasampattivibhūtiyā ca
@5 Ma. niyyānikavibhāvanavasena  6 Ma.mū. 12/148/107 mahāsīhanādasutta (atthato samānaṃ)
@7 Sī. pakāsetīti



The Pali Atthakatha in Roman Character Volume 32 Page 39. http://84000.org/tipitaka/read/attha_page.php?book=32&page=39&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=871&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=871&pagebreak=1#p39


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]