ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 32 : PALI ROMAN Thera.A.1 (paramatthadī.1)

Page 547.

           Vasudhāyaṃ pakampittha           kiṃ vipāko bhavissati.
           Avacāsiṃ 1- tadā tesaṃ       mā bhāyittha 2- natthi vo bhayaṃ
           visaṭṭhā hotha sabbepi        uppādoyaṃ sukhatthiko. 3-
           Aṭṭhahetūhi samphassā 4-      vasudhāyaṃ pakampati 5-
           tathā nimittā dissanti        obhāso vipulo mahā.
           Asaṃsayaṃ buddhaseṭṭho          uppajjissati cakkhumā
           saññāpetvāna janataṃ         pañcasīle kathesahaṃ.
           Sutvāna pañcasīlāni          buddhuppādañca dullabhaṃ
           ubbeṅgajātā 6- sumanā     tuṭṭhahaṭṭhā ahesu 7- te.
           Dvenavute ito kappe       yaṃ nimittaṃ viyākariṃ
           duggatiṃ nābhijānāmi          byākaraṇassidaṃ phalaṃ.
           Kilesā jhāpitā mayhaṃ .pe.   kataṃ buddhassa sāsanan"ti.
                    Vāraṇattheragāthāvaṇṇanā niṭṭhitā.
                        ----------------
                  314. 8. Passikattheragāthāvaṇṇanā 8-
      ekopi saddho medhāvīti āyasmato passikattherassa gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni karonto
atthadassissa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto ekadivasaṃ satthāraṃ
disvā pasannacitto milakkhuphalāni 9- adāsi. So tena puññakammena devamanussesu
saṃsaranto imasmiṃ buddhuppāde kosalaraṭṭhe brāhmaṇakule nibbattitvā passikoti
@Footnote: 1 pāli. vidassāmi  2 cha.Ma. bhetha  3 cha.Ma. suvatthiko  4 Sī. atthahetūhi samphassaṃ,
@cha.Ma. samphussa   5 Sī. vasudhā sampakampati   6 cha.Ma. ubbegajātā   7 cha.Ma. ahaṃsu
@8 cha.Ma. vassikatthera....evamuparipi       9 cha.Ma. pilakkhaphalāni, i. milakkha....



The Pali Atthakatha in Roman Character Volume 32 Page 547. http://84000.org/tipitaka/read/attha_page.php?book=32&page=547&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=32&A=12242&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=32&A=12242&pagebreak=1#p547


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]