ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 124.

Passā"tiādimāha. Ajjhattaṃ susamāhitanti visayajjhattabhūtena aggaphalasamādhinā suṭṭhu
samāhitaṃ.
      Pāsādikena vattenāti passantānaṃ pasādāvahena ācāravattena, karaṇatthe
idaṃ karaṇavacanaṃ. Kalyāṇairiyāpathoti sampanniriyāpatho. Pāsādikena vattenāti vā
itthambhūtalakkhaṇe karaṇavacanaṃ. Samaṇassa bhāvo sāmaṇyaṃ, sāmaññanti attho. Tadatthaṃ
īrati 1- pavattatīti sāmaṇero, samaṇuddeso. Iddhiyā ca visāradoti iddhiyampi
byatto sukusalo. Ājānīyenāti purisājānīyena. Attahitaparahitānaṃ sādhanato sādhunā
katakiccena anuruddhena sādhu 2- ubhayahitasādhako suṭṭhu vā ājañño kārito damito. 3-
Aggavijjāya vinīto asekkhabhāvāpādanena sikkhito sikkhāpitoti attho.
      So sāmaṇero sumano paramaṃ santiṃ nibbānaṃ patvā aggamaggādhigamena
adhigantvā sacchikatvā attapaccakkhaṃ katvā akuppataṃ arahattaphalaṃ appicchabhāvassa
paramukkaṃsagatattā mā maṃ jaññāti maṃ "ayaṃ khīṇāsavo"ti vā "../../bdpicture/chaḷabhiñño"ti
vā kocipi mā jāneyyāti icchati abhikaṅkhatīti.
                     Sumanattheragāthāvaṇṇanā niṭṭhitā.
                         --------------
                  357. 11. Nhātakamunittheragāthāvaṇṇanā
      vātarogābhinītotiādikā āyasmato nhātakamunittherassa 4- gāthā. Kā uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinitvā imasmiṃ
buddhuppāde rājagahe brāhmaṇakule nibbattitvā vayappatto vijjāṭṭhānādīsu
nipphattiṃ gato nhātakalakkhaṇayogena nhātakoti paññāyittha. So
@Footnote: 1 Ma. karoti, i. iriyati        2 Sī.,i. sādhunā sādhu
@3 Sī.,i. ājaññakārinā damito   4 cha.Ma. nhātakamunissa



The Pali Atthakatha in Roman Character Volume 33 Page 124. http://84000.org/tipitaka/read/attha_page.php?book=33&page=124&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=2825&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=2825&pagebreak=1#p124


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]