ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 57.

         Tatoeva ārakattā kilesehi arahā puññakkhettatāya dakkhiṇeyyo dakkhiṇāraho
amhi. Pubbenivāsañāṇādivijjāttayassa adhigatattā tevijjo nibbānassa
sacchikatattā amataddaso namucino mārassa senaṃ kilesavāhiniṃ bodhipakkhiyasenāya
jinitvā tassa jitattāyeva anāsavo sukhaṃ viharāmīti.
         Idāni "anāsavo"ti vuttamatthaṃ pākaṭataraṃ kātuṃ "ajjhattañcā"ti gāthamāha.
Tassattho:- ajjhattaṃ ajjhattavatthukā ca bahiddhā bahiddhavatthukā ca āsavā ye mayhaṃ
ariyamaggādhigamato pubbe vijjiṃsu upalabbhiṃsu, te sabbe anavasesā ucchinnā
ariyamaggena samucchinnā pahīnā puna dāni kadācipi na ca uppajjeyyuṃ na
uppajjissantiyevāti.
         Idāni mātu vacanaṃ aṅkusaṃ katvā attanā arahattassa adhigatattā mātaraṃ
thomento  "visāradā"ti gāthamāha. Tattha visāradā khoti ekaṃsena vigatasārajjā.
Evaṃ mātu attano ca arahattādhigamena satthu orasaputtabhāvaṃ ullapento 1- mātaraṃ
"bhaginī"ti āha. Etamatthaṃ abhāsayīti etaṃ mama ovādabhūtaṃ atthaṃ abhaṇi. Evaṃ
pana maṃ ovadantī na kevalaṃ visāradāeva, atha kho apihā nūna mayipi tava
puttakepi apihā asanthavā 2- maññe, kiṃ vā etena parikappanena 3-? vanatho te
na vijjati avijjādiko vanatho tava santāne nattheva, yā maṃ bhavakkhaye viyojesīti
adhippāyo.
         Idāni "tayā niyojitākāreneva mayā paṭipannan"ti dassento
"pariyantakatan"ti osānagāthamāha, tassattho suviññeyyova.
                     Vaḍḍhattheragāthāvaṇṇanā niṭṭhitā.
@Footnote: 1 i. ulliṅgento    2 Ma. abandhavā  3 Sī.,i. parikappatthena



The Pali Atthakatha in Roman Character Volume 33 Page 57. http://84000.org/tipitaka/read/attha_page.php?book=33&page=57&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=1291&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=1291&pagebreak=1#p57


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]