ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

page57.

Tatoeva ārakattā kilesehi arahā puññakkhettatāya dakkhiṇeyyo dakkhiṇāraho amhi. Pubbenivāsañāṇādivijjāttayassa adhigatattā tevijjo nibbānassa sacchikatattā amataddaso namucino mārassa senaṃ kilesavāhiniṃ bodhipakkhiyasenāya jinitvā tassa jitattāyeva anāsavo sukhaṃ viharāmīti. Idāni "anāsavo"ti vuttamatthaṃ pākaṭataraṃ kātuṃ "ajjhattañcā"ti gāthamāha. Tassattho:- ajjhattaṃ ajjhattavatthukā ca bahiddhā bahiddhavatthukā ca āsavā ye mayhaṃ ariyamaggādhigamato pubbe vijjiṃsu upalabbhiṃsu, te sabbe anavasesā ucchinnā ariyamaggena samucchinnā pahīnā puna dāni kadācipi na ca uppajjeyyuṃ na uppajjissantiyevāti. Idāni mātu vacanaṃ aṅkusaṃ katvā attanā arahattassa adhigatattā mātaraṃ thomento "visāradā"ti gāthamāha. Tattha visāradā khoti ekaṃsena vigatasārajjā. Evaṃ mātu attano ca arahattādhigamena satthu orasaputtabhāvaṃ ullapento 1- mātaraṃ "bhaginī"ti āha. Etamatthaṃ abhāsayīti etaṃ mama ovādabhūtaṃ atthaṃ abhaṇi. Evaṃ pana maṃ ovadantī na kevalaṃ visāradāeva, atha kho apihā nūna mayipi tava puttakepi apihā asanthavā 2- maññe, kiṃ vā etena parikappanena 3-? vanatho te na vijjati avijjādiko vanatho tava santāne nattheva, yā maṃ bhavakkhaye viyojesīti adhippāyo. Idāni "tayā niyojitākāreneva mayā paṭipannan"ti dassento "pariyantakatan"ti osānagāthamāha, tassattho suviññeyyova. Vaḍḍhattheragāthāvaṇṇanā niṭṭhitā. @Footnote: 1 i. ulliṅgento 2 Ma. abandhavā 3 Sī.,i. parikappatthena


             The Pali Atthakatha in Roman Book 33 page 57. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=1291&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=33&A=1291&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=339              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6384              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=6502              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=6502              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]