ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

Page 604.

Saddhādhurapaññādhuravasena dve paññāvimuttāti evaṃ vimuttibhedena sattavidhā.
     Dhurapaṭipadāvibhāgena aṭṭhavidhā. Yo hi dukkhāpaṭipadāya dandhābhiññāya niyyāti,
so saddhādhurapaññādhuravasena duvidho, tathā sesapaṭipadāsupīti evaṃ dhurapaṭipadāvibhāgena
aṭṭhavidhā.
     Vimuttibhedena navavidhā. Pañca ubhatobhāgavimuttā, dve paññāvimuttā, paññā-
vimuttiyaṃ cetovimuttiyañca pāramippattā dve aggasāvakā cāti evaṃ navavidhā.
     Vimuttivaseneva dasavidhā. Catūsu arūpāvacarajjhānesu ca ekamekaṃ pādakaṃ katvā
arahattaṃ pattā cattāro, sukkhavipassakoti pañca paññāvimuttā, yathāvuttā ca
ubhatobhāgavimuttā cāti evaṃ vimuttibhedeneva dasavidhā. Te yathāvuttena dhurabhedena
bhijjamānā vīsati honti. Paṭipadābhedena bhijjamānā cattāḷīsaṃ honti. Puna paṭipadā-
bhedena dhurabhedena ca bhijjamānā asīti honti. Atha te suññatavimuttādivibhāgena
bhijjamānā cattāḷīsādhikā dve satāni 1- honti. Puna indriyādhikabhāvena bhijjamānā
dvisatuttaraṃ sahassaṃ hontīti. Evaṃ attano guṇavasena anekabhedavibhattesu
maggaṭṭhaphalaṭṭhesu ariyasāvakesu ye attano paṭipattipavattiādike ca vibhāventi. Ye
"../../bdpicture/channā me kuṭikā"tiādikā 2- gāthā udānādivasena abhāsiṃsu. Te ca idha gāthāmukhena
saṅgahaṃ āruḷhā. Tenāha "sīhānaṃva nadantānaṃ .pe. Phusitvā accutaṃ padan"ti. 2-
Evamettha pakiṇṇakakathā veditabbā.
                  Vaṅgīsattheragāthāvaṇṇanā niṭṭhitā.
                 Paramatthadīpaniyā theragāthāsaṃvaṇṇanāya
                 mahānipātassa atthavaṇṇanā niṭṭhitā.
           Badaratitthamahāvihāravāsinā ācariyadhammapālattherena katā
                     theragāthāvaṇṇanā niṭṭhitā.


The Pali Atthakatha in Roman Character Volume 33 Page 604. http://84000.org/tipitaka/read/attha_page.php?book=33&page=604&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=33&A=13995&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=33&A=13995&pagebreak=1#p604


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]