ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 177.

Anopamanti rājaputtādayo "detha mayhaṃ anopamaṃ detha mayhan"ti pitu santike
dūtaṃ pesayiṃsu.
      Yattakaṃ tulitā esāti "tuyhaṃ dhītā anopamā yattakaṃ dhanaṃ agghatī"ti tulitā
lakkhaṇaññūhi paricchinnā, "tato aṭṭhaguṇaṃ dassāmī"ti pitu me pesayi dūtanti
yojanā. Sesaṃ heṭṭhā vuttanayameva.
                    Anopamātherīgāthāvaṇṇanā niṭṭhitā.
                     ----------------------
                456. 6. Mahāpajāpatigotamītherīgāthāvaṇṇanā
      buddhavīra namo tyatthūtiādikā mahāpajāpatigotamiyā gāthā.
      Ayampi kira padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbattitvā
viññutaṃ patvā satthu santike dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ rattaññūnaṃ
aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ patthetvā 1- yāvajīvaṃ
dānādīni puññāni katvā kappasatasahassaṃ devamanussesu saṃsaritvā kassapassa ca
bhagavato antare amhākañca bhagavato buddhasuññe loke bārāṇasiyaṃ pañcannaṃ
dāsisatānaṃ jeṭṭhikā hutvā nibbatti. Atha sā vassūpanāyikasamaye pañca paccekabuddhe
nandamūlakapabbhārato isipatane otaritvā nagare piṇḍāya caritvā isipatanameva
gantvā vassūpanāyikasamaye kuṭiyā atthāya hatthakammaṃ pariyesante disvā tā
dāsiyo ca tāsaṃ attano attano ca sāmike samādapetvā 2- caṅkamanādi 3- parivāra-
sampannā pañca kuṭiyo kāretvā mañcapīṭhapānīyaparibhojanīyabhājanādīni upaṭṭhapetvā
paccekabuddhe temāsaṃ tattheva vasanatthāya paṭiññaṃ kāretvā vārabhikkhaṃ paṭṭhapesuṃ.
@Footnote: 1 Ma.,i. paṭṭhapetvā  2 Ma. samādiyitvā  3 cha.Ma. caṅkamādi...



The Pali Atthakatha in Roman Character Volume 34 Page 177. http://84000.org/tipitaka/read/attha_page.php?book=34&page=177&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=3803&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=3803&pagebreak=1#p177


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]