ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 252.

      Tattha sataṃ sahassānipi dhuttakānaṃ, samāgatā edisakā bhaveyyunti yādisako
tvaṃ edisakā evarūpā anekasatasahassamattāpi dhuttakā samāgatā yadi bhaveyyuṃ.
Lomaṃ na iñje napi sampavedheti lomamattampi na iñjeyya na sampavedheyya.
Kiṃ me tuvaṃ māra karissasekoti māra tvaṃ ekakova mayhaṃ kiṃ karissasi.
      Idāni mārassa attano kiñcipi kātuṃ asamatthataṃyeva vibhāventī "esā
antaradhāyāmī"ti gāthamāha. Tassattho:- māra esāhaṃ tava purato ṭhitāva
antaradhāyāmi adassanaṃ gacchāmi, ajānantasseva te kucchiṃ vā pavisāmi, bhamukantare
vā tiṭṭhāmi. Evaṃ tiṭṭhantiṃ ca maṃ tvaṃ na passasi.
      Kasmāti ce? cittamhi vasībhūtāhaṃ, iddhipādā subhāvitāti, ahaṃ camhi 1- māra
Mayhaṃ cittaṃ vasībhāvappattaṃ, cattāropi iddhipādā mayā suṭṭhu bhāvitā bahulīkatā,
tasmā ahaṃ yathāvuttāya iddhivisayatāya 2- pahomīti. Sesaṃ sabbaṃ heṭṭhā vuttanayattā
uttānameva.
                   Uppalavaṇṇātherīgāthāvaṇṇanā niṭṭhitā.
                     Dvādasakanipātavaṇṇanā niṭṭhitā.
                         ---------------
@Footnote: 1 Ma. ahañhi  2 Ma. iddhivasītāya



The Pali Atthakatha in Roman Character Volume 34 Page 252. http://84000.org/tipitaka/read/attha_page.php?book=34&page=252&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=5413&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=5413&pagebreak=1#p252


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]