ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

Page 85.

Pakkuṭṭhite 1- udake taṇḍule pakkhipitvā "ettāvatā odanaṃ pakkan"ti na jānanti,
pakkuṭṭhiyamāne pana taṇḍule dabbiyā uddharitvā dvīhi aṅgulehi pīḷetvā
jānanti, tasmā dvaṅgulapaññāyāti vuttā.
      Taṃ sutvā therī māraṃ apasādentī:-
       [61] "itthibhāvo no kiṃ kayirā 2-    cittamhi susamāhite
             ñāṇamhi vattamānamhi          sammā dhammaṃ vipassato.
       [62]  Sabbattha vihatā nandi          tamokkhandho padālito
             evaṃ jānāhi pāpima          nihato tvamasi antakā"ti
itarā dve gāthā abhāsi.
      Tattha itthibhāvo no kiṃ kayirāti mātugāmabhāvo amhākaṃ kiṃ kareyya,
arahattuppattiyā kīdisaṃ vibandhaṃ uppādeyya. Cittamhi susamāhiteti citte
aggamaggasamādhinā suṭṭhu samāhite. Ñāṇamhi vattamānamhīti tato arahattamaggañāṇe
pavattamāne. Sammā dhammaṃ vipassatoti catusaccadhammaṃ pariññādividhinā sammadeva
passato. Ayaṃ hettha saṅkhepo:- pāpima itthī vā hotu puriso vā, aggamagge
adhigate arahattaṃ hatthagatamevāti.
      Idāni tassa attanā adhigatabhāvaṃ ujukameva dassentī "sabbattha vihatā
nandī"ti gāthamāha. Sā vuttatthāyeva.
                     Somātherīgāthāvaṇṇanā niṭṭhitā.
                       Tikanipātavaṇṇanā niṭṭhitā.
@Footnote: 1 cha.Ma. pakkuthite  2 itthibhāvo kiṃ kayirā saṃ.sa. 15/163/155



The Pali Atthakatha in Roman Character Volume 34 Page 85. http://84000.org/tipitaka/read/attha_page.php?book=34&page=85&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=1811&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=34&A=1811&pagebreak=1#p85


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]