ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page85.

Pakkuṭṭhite 1- udake taṇḍule pakkhipitvā "ettāvatā odanaṃ pakkan"ti na jānanti, pakkuṭṭhiyamāne pana taṇḍule dabbiyā uddharitvā dvīhi aṅgulehi pīḷetvā jānanti, tasmā dvaṅgulapaññāyāti vuttā. Taṃ sutvā therī māraṃ apasādentī:- [61] "itthibhāvo no kiṃ kayirā 2- cittamhi susamāhite ñāṇamhi vattamānamhi sammā dhammaṃ vipassato. [62] Sabbattha vihatā nandi tamokkhandho padālito evaṃ jānāhi pāpima nihato tvamasi antakā"ti itarā dve gāthā abhāsi. Tattha itthibhāvo no kiṃ kayirāti mātugāmabhāvo amhākaṃ kiṃ kareyya, arahattuppattiyā kīdisaṃ vibandhaṃ uppādeyya. Cittamhi susamāhiteti citte aggamaggasamādhinā suṭṭhu samāhite. Ñāṇamhi vattamānamhīti tato arahattamaggañāṇe pavattamāne. Sammā dhammaṃ vipassatoti catusaccadhammaṃ pariññādividhinā sammadeva passato. Ayaṃ hettha saṅkhepo:- pāpima itthī vā hotu puriso vā, aggamagge adhigate arahattaṃ hatthagatamevāti. Idāni tassa attanā adhigatabhāvaṃ ujukameva dassentī "sabbattha vihatā nandī"ti gāthamāha. Sā vuttatthāyeva. Somātherīgāthāvaṇṇanā niṭṭhitā. Tikanipātavaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. pakkuthite 2 itthibhāvo kiṃ kayirā saṃ.sa. 15/163/155


             The Pali Atthakatha in Roman Book 34 page 85. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=34&A=1811&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=34&A=1811&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=437              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=9112              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9160              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9160              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]