ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 202.

Ārocento svāhaṃ iminā kāraṇena imasmiṃ loke sīlameva
uttamaṃ sīlaṃ pāmokkhanti sanniṭṭhānaṃ gatoti vatvā tiṭṭhatu tāva
idaṃ āsīvisopi tāva aḍaṃsanto aviheṭhento sīlavāti vattabbataṃ
labhati imināpi kāraṇena sīlameva uttamaṃ sīlaṃ pavaranti sīlaṃ
vaṇṇento imaṃ gāthamāha
         sīlaṃ kireva kalyāṇaṃ    sīlaṃ loke anuttaraṃ
         passa ghoraviso nāgo  sīlavāti na haññatīti.
     Tattha sīlaṃ kirevāti kāyavācācittehi avītikkamanasaṅkhātaṃ
ācārasīlameva. Kireti anussavavasena vadati. Kalyāṇanti sundaraṃ
pavaraṃ. Anuttaranti jeṭṭhakaṃ sabbaguṇadāyakaṃ. Passāti attanā
diṭṭhakāraṇaṃ abhimukhaṃ karonto kathesi. Sīlavāti na haññatīti
ghoravisopi samāno aḍaṃsanaaviheṭhanamattakena sīlavāti pasaṃsaṃ labhati
na haññati na vihaññatīti imināpi kāraṇena sīlameva uttamanti.
     Evaṃ bodhisatto imāya gāthāya rañño dhammaṃ desetvā kāme
pahāya isipabbajjaṃ pabbajitvā himavantaṃ pavisitvā pañcābhiññā ca
aṭṭha samāpattiyo ca nibbattetvā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā ānando ahosi parisā buddhaparisā purohito pana
ahamevāti.
                   Sīlavīmaṃsanajātakaṃ chaṭṭhaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 36 Page 202. http://84000.org/tipitaka/read/attha_page.php?book=36&page=202&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=4073&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=4073&pagebreak=1#p202


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]