ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 277.

      Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
pīṭhasappi ayaṃ bhikkhu ahosi rājā ānando paṇḍitāmacco
pana ahamevāti.
                   Sālittakajātakaṃ sattamaṃ.
                      ----------
                      8 Bāhiyajātakaṃ
     sikkheyya sikkhitabbānīti idaṃ satthā vesāliṃ upanissāya mahāvane
kūṭāgārasālāyaṃ viharanto ekaṃ licchaviṃ ārabbha kathesi.
     So kira licchavirājā saddho pasanno buddhappamukhaṃ bhikkhusaṅghaṃ
nimantetvā attano nivesane mahādānaṃ pavattesi. Bhariyā panassa
thūlaṅgappaccaṅgā uddhumātakanimittasadisā anākappasampannā ahosi.
Satthā bhattakiccāvasāne anumodanaṃ katvā vihāraṃ gantvā bhikkhūnaṃ
ovādaṃ datvā gandhakuṭiṃ pāvisi. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ
āvuso tassa nāma licchavirañño tāvaabhirūpassa tādisā bhariyā
thūlaṅgappaccaṅgā anākappasampannā kathaṃ so tāya saddhiṃ abhiramatīti.
Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave esa idāneva pubbepi
thūlasarīrāyaeva itthiyā saddhiṃ abhiramīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa amacco ahosi. Athekā janapaditthī thūlasarīrā



The Pali Atthakatha in Roman Character Volume 36 Page 277. http://84000.org/tipitaka/read/attha_page.php?book=36&page=277&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=5564&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=5564&pagebreak=1#p277


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]