ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

Page 61.

     Evaṃ satthā arahattena dhammadesanāya kūṭaṃ gahetvā matthake
cattāri saccāni pakāsesi. Saccapariyosāne so bhikkhu arahattaṃ
pāpuṇi. Satthāpi anusandhiṃ ghaṭetvā jātakaṃ samodhānesi tadā
yakkho aṅgulimālo ahosi pañcāvudhakumāro pana ahamevāti.
                  Pañcāvudhajātakaṃ pañcamaṃ.
                     -------------
                   6. Kāñcanakkhandhajātakaṃ
     yo pahaṭṭhena cittenāti idaṃ satthā jetavane viharanto
aññataraṃ bhikkhuṃ ārabbha kathesi.
     Eko kira sāvatthīvāsī kulaputto satthu dhammadesanaṃ sutvā
ratanasāsane uraṃ datvā  pabbaji. Athassa ācariyupajjhāyā āvuso
ekavidhena sīlannāma duvidhena tividhena catuvidhena pañcavidhena chabbidhena
sattavidhena aṭṭhavidhena navavidhena dasavidhena bahuvidhena sīlannāma idaṃ
cūḷasīlannāma idaṃ majjhimasīlannāma idaṃ mahāsīlannāma idaṃ
pāṭimokkhasaṃvarasīlannāma idaṃ indriyasaṃvarasīlannāma idaṃ
ājīvapārisuddhisīlannāma idaṃ paccayapaṭisevanasīlannāmāti sīlaṃ ācikkhanti. So
cintesi idaṃ sīlannāma atibahuṃ ahaṃ ettakaṃ samādāya vattituṃ
na sakkhissāmi sīlaṃ pūretuṃ asakkontassa ca nāma pabbajjāya ko
attho ahaṃ gihī hutvā dānādīni puññāni karissāmi
puttadārañca posessāmīti evaṃ pana cintetvā bhante ahaṃ sīlaṃ



The Pali Atthakatha in Roman Character Volume 36 Page 61. http://84000.org/tipitaka/read/attha_page.php?book=36&page=61&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=36&A=1207&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=36&A=1207&pagebreak=1#p61


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]