ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 22.

Sālaṃ paviṭṭhamanusse khādasīti. Dvādasavassāni vessavaṇaṃ upaṭṭhahitvā
laddhattāti. Kiṃ pana sabbeva khādituṃ labhasīti. So jīvapaṭijīvabhāṇino
ṭhapetvā avasese khādāmīti. Yakkha tvaṃ pubbepi
akusalaṃ katvā kakkhalo pharuso paravihiṃsako hutvā nibbatto, idānipi
tādisaṃ kammaṃ katvā tamo tamaparāyano bhavissasi, tasmā ito paṭṭhāya
pāṇātipātādīhi viramassūti taṃ yakkhaṃ dametvā nirayabhayena tajjetvā
pañcasīlesu patiṭṭhāpetvā yakkhaṃ pesanakārakaṃ viya akāsi. Puna
divase sañcarantā manussā yakkhaṃ disvā bodhisattena cassa damitabhāvaṃ
ñatvā rañño ārocesuṃ deva eko māṇavo taṃ yakkhaṃ dametvā
pesanakārakaṃ viya katvā ṭhitoti. Rājā bodhisattaṃ pakkosāpetvā
senāpatiṭṭhāne ṭhapesi. Pitu cassa mahantaṃ yasaṃ adāsi. So
yakkhaṃ balipaṭiggāhakaṃ katvā bodhisattassa ovāde ṭhatvā dānādīni
puññāni katvā saggapadaṃ pūresi.
     Satthā imaṃ dhammadesanaṃ āharitvā jīvapaṭijīvannāma tasmiṃ kāle
uppannanti vatvā jātakaṃ samodhānesi. Tadā rājā ānando ahosi,
pitā kassapo, putto pana ahamevāti.
                    Bhaggajātakaṃ pañcamaṃ.
                      ----------



The Pali Atthakatha in Roman Character Volume 37 Page 22. http://84000.org/tipitaka/read/attha_page.php?book=37&page=22&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=434&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=434&pagebreak=1#p22


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]