ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page22.

Sālaṃ paviṭṭhamanusse khādasīti. Dvādasavassāni vessavaṇaṃ upaṭṭhahitvā laddhattāti. Kiṃ pana sabbeva khādituṃ labhasīti. So jīvapaṭijīvabhāṇino ṭhapetvā avasese khādāmīti. Yakkha tvaṃ pubbepi akusalaṃ katvā kakkhalo pharuso paravihiṃsako hutvā nibbatto, idānipi tādisaṃ kammaṃ katvā tamo tamaparāyano bhavissasi, tasmā ito paṭṭhāya pāṇātipātādīhi viramassūti taṃ yakkhaṃ dametvā nirayabhayena tajjetvā pañcasīlesu patiṭṭhāpetvā yakkhaṃ pesanakārakaṃ viya akāsi. Puna divase sañcarantā manussā yakkhaṃ disvā bodhisattena cassa damitabhāvaṃ ñatvā rañño ārocesuṃ deva eko māṇavo taṃ yakkhaṃ dametvā pesanakārakaṃ viya katvā ṭhitoti. Rājā bodhisattaṃ pakkosāpetvā senāpatiṭṭhāne ṭhapesi. Pitu cassa mahantaṃ yasaṃ adāsi. So yakkhaṃ balipaṭiggāhakaṃ katvā bodhisattassa ovāde ṭhatvā dānādīni puññāni katvā saggapadaṃ pūresi. Satthā imaṃ dhammadesanaṃ āharitvā jīvapaṭijīvannāma tasmiṃ kāle uppannanti vatvā jātakaṃ samodhānesi. Tadā rājā ānando ahosi, pitā kassapo, putto pana ahamevāti. Bhaggajātakaṃ pañcamaṃ. ----------


             The Pali Atthakatha in Roman Book 37 page 22. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=434&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=37&A=434&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=159              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1052              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1039              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1039              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]