ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 342.

Lābhā vata me, suladdhaṃ vata me, yvāhaṃ 1- idhāgantvā appamattakenapi
kammena paṭiladdhā sampattiyo assosiṃ, itodāni paṭṭhāya manussalokaṃ
gantvā dānādīni kusalakammāneva karissāmīti vatvā imaṃ udānaṃ
udānesi
          svāgataṃ vata me ajja      suppabhātaṃ suhuṭṭhitaṃ,
          yaṃ addasiṃ devatāyo       accharā kāmavaṇṇiyo,
          imāsāhaṃ dhammaṃ sutvāna 2-  kāhāmi kusalaṃ bahuṃ
          dānena samacariyāya        saññamena damena ca,
          sohaṃ tattha gamissāmi       yattha gantvā na socareti.
     Atha naṃ sattāhaccayena devarājā mātaliṃ saṅgāhakaṃ āṇāpetvā
rathe nisīdāpetvā bārāṇasimeva pesesi. So bārāṇasiṃ gantvā
devaloke attanā diṭṭhakāraṇaṃ manussānaṃ ācikkhi. Tato paṭṭhāya
te manussā saussāhā puññāni kātuṃ maññiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā musilo devadatto ahosi, sakko anuruddho, rājā ānando,
guttilagandhabbo pana ahamevāti.
                    Guttilajātakaṃ tatiyaṃ.
@Footnote: 1 svāhantipi .  2 sutvātipi.



The Pali Atthakatha in Roman Character Volume 37 Page 342. http://84000.org/tipitaka/read/attha_page.php?book=37&page=342&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=6761&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=6761&pagebreak=1#p342


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]