ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 348.

Dammi, ettakena kālena imaṃ pañhaṃ cintethāti. Te bodhisattaṃ
vanditvā attano attano vasanaṭṭhānaṃ gantvā sattāhaṃ cintetvāpi
pañhassa neva antaṃ na koṭiṃ passiṃsu. Te sattame divase
ācariyassa santikaṃ āgantvā vanditvā nisīditvā kiṃ bhaddamukhā
jānātha pañhanti vutte na jānāmāti vadiṃsu. Puna bodhisatto
te garahamāno dutiyaṃ gāthamāha
       bahūni narasīsāni      lomasāni brahāni ca
       gīvāsu paṭimukkāni    kocidevettha kaṇṇavāti.
     Tassattho bahūni narānaṃ sīsāni dissanti, sabbāni ca tāni
lomasāni, sabbāni mahantāni, gīvāsu yeva ṭhapitāni, na tālaphalaṃ viya
hatthena gahitāni, natthi tesaṃ imehi dhammehi nānākaraṇaṃ. Ettha
pana kocideva kaṇṇavāti attānaṃ sandhāyāha. Kaṇṇavāti
paññavā. Kaṇṇachiddaṃ pana na kassaci natthi.
     Iti te māṇavake kaṇṇachiddamattameva tumhākaṃ bālānaṃ
atthi, na paññāti garahitvā pañhaṃ vissajjesi. Te sutvā
aho ācariyā nāma mahantāti khamāpetvā nīhatamānā bodhisattaṃ
upaṭṭhahiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā
pañcasatā māṇavakā ime bhikkhū ahesuṃ, ācariyo pana ahamevāti.
                  Mūlapariyāyajātakaṃ pañcamaṃ.
                       ---------



The Pali Atthakatha in Roman Character Volume 37 Page 348. http://84000.org/tipitaka/read/attha_page.php?book=37&page=348&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=6882&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=6882&pagebreak=1#p348


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]