ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

page348.

Dammi, ettakena kālena imaṃ pañhaṃ cintethāti. Te bodhisattaṃ vanditvā attano attano vasanaṭṭhānaṃ gantvā sattāhaṃ cintetvāpi pañhassa neva antaṃ na koṭiṃ passiṃsu. Te sattame divase ācariyassa santikaṃ āgantvā vanditvā nisīditvā kiṃ bhaddamukhā jānātha pañhanti vutte na jānāmāti vadiṃsu. Puna bodhisatto te garahamāno dutiyaṃ gāthamāha bahūni narasīsāni lomasāni brahāni ca gīvāsu paṭimukkāni kocidevettha kaṇṇavāti. Tassattho bahūni narānaṃ sīsāni dissanti, sabbāni ca tāni lomasāni, sabbāni mahantāni, gīvāsu yeva ṭhapitāni, na tālaphalaṃ viya hatthena gahitāni, natthi tesaṃ imehi dhammehi nānākaraṇaṃ. Ettha pana kocideva kaṇṇavāti attānaṃ sandhāyāha. Kaṇṇavāti paññavā. Kaṇṇachiddaṃ pana na kassaci natthi. Iti te māṇavake kaṇṇachiddamattameva tumhākaṃ bālānaṃ atthi, na paññāti garahitvā pañhaṃ vissajjesi. Te sutvā aho ācariyā nāma mahantāti khamāpetvā nīhatamānā bodhisattaṃ upaṭṭhahiṃsu. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi. Tadā pañcasatā māṇavakā ime bhikkhū ahesuṃ, ācariyo pana ahamevāti. Mūlapariyāyajātakaṃ pañcamaṃ. ---------


             The Pali Atthakatha in Roman Book 37 page 348. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=6882&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=37&A=6882&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=340              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1920              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1907              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1907              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]