ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

Page 70.

     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā sappo ca nakulo ca ime dve mahāmattā ahesuṃ,
tāpaso pana ahamevāti.
                    Nakulajātakaṃ pañcamaṃ.
                      -----------
                     6 Upasāḷhajātakaṃ
     upasāḷhakanāmānanti idaṃ satthā jetavane viharanto ekaṃ
upasāḷhakaṃ nāma susānasuddhikaṃ brāhmaṇaṃ ārabbha kathesi.
     So kira aḍḍho ahosi mahaddhano diṭṭhigatikattā pana
dhūravihāre vasantānampi buddhānaṃ saṅgahaṃ nāma na akāsi. Putto
panassa paṇḍito ahosi ñāṇasampanno. So mahallakakāle
puttaṃ āha mā kho maṃ tāta aññassa vasalassa jhāpitasusāne
jhāpehi, ekasmiṃ pana anucchiṭṭhasusāne yeva maṃ jhāpeyyāsīti.
Tāta ahaṃ tumhākaṃ jhāpetabbayuttakaṃ ṭhānaṃ na jānāmi, sādhu vata
maṃ ādāya gantvā imasmiṃ ṭhāne maṃ jhāpeyyāsīti tumhe va
ācikkhathāti. Brāhmaṇo sādhu tātāti taṃ ādāya nagarā
nikkhamitvā gijjhakūṭamatthakaṃ abhirūhitvā tāta idaṃ aññassa vasalassa
na jhāpitaṭṭhānaṃ, ettha maṃ jhāpeyyāsīti vatvā puttena saddhiṃ
pabbatā otarituṃ ārabhi. Satthā pana taṃ divasaṃ paccūsakāle
bodhaneyyabandhave olokento tesaṃ pitāputtānaṃ sotāpattimaggassa



The Pali Atthakatha in Roman Character Volume 37 Page 70. http://84000.org/tipitaka/read/attha_page.php?book=37&page=70&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=37&A=1389&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=37&A=1389&pagebreak=1#p70


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]