ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 199.

Imā abhisambuddhagāthā vatvā jātakaṃ samodhānesi.
     Tattha sabbakāmadadanti sabbe vatthukāme dātuṃ samatthaṃ kumbhaṃ.
Kūṭanti kumbhavevacanaṃ. Yāvāti yattakaṃ kālaṃ. Anupāletīti
yokoci evarūpaṃ labhitvā yāva rakkhati tāva so sukhamedhatīti attho.
Matto ca ditto cāti surāmadena matto dappena ditto ca.
Pamādā kumbhamabbhidāti pamādena kumbhaṃ bhindi. Naggo ca
pottho cāti kadāci naggo kadāci potthakapilotikāya nivatthattā
pottho. Evamevāti evameva. Pamattoti pamādena 1-. Tappatīti
socati.
     Tadā bhadraghaṭabhedako dhutto seṭṭhibhāgineyyo ahosi sakko
pana ahamevāti.
                   Bhadraghaṭabhedakajātakaṃ paṭhamaṃ
                       --------
                       supattajātakaṃ
     bārāṇassaṃ mahārājāti idaṃ satthā jetavane viharanto
bimbādeviyā sārīputtattherena dinnaṃ rohitamaccharasanavasappimissakaṃ
sālibhattaṃ ārabbha kathesi. Vatthu heṭṭhā kathitaabbhantarajātakavatthusadisameva.
     Tadāpi hi theriyā udaravāto kuppi. Rāhulabhadro therassa
ācikkhi. Thero taṃ āsanasālāyaṃ nisīdāpetvā kosalarañño
@Footnote: 1 amattoti appamāṇena.



The Pali Atthakatha in Roman Character Volume 38 Page 199. http://84000.org/tipitaka/read/attha_page.php?book=38&page=199&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=4138&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=4138&pagebreak=1#p199


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]