ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 218.

     Tassattho yaṃ vane jāto kapi vane jātassa kapino vañcanaṃ
kareyya taṃ tayā sadiso daharopi vānaro na saddaheyya mādisopi
jiṇṇo jarākapi mahallakamakkaṭo na hi saddaheyya sattakkhattumpi
bhaṇantassa tumhādisassa na saddahi himavantappadese sabbaphalāphalaṃ
vassena kilinnaṃ patitaṃ puna tava idaṃ ṭhānaṃ natthi gacchāti.
     So tatova pakkāmi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
khuddakamakkaṭo nevāsiko ahosi kāḷamahāmakkaṭo āgantukabhikkhu
rukkhadevatā pana ahamevāti.
                    Udumbarajātakaṃ aṭṭhamaṃ
                      ----------
                     komāriyaputtajātakaṃ
     pure tuvanti idaṃ satthā pubbārāme viharanto keḷisīlake
bhikkhū ārabbha kathesi.
     Te kira bhikkhū satthari uparipāsāde viharante heṭṭhāpāsāde
diṭṭhasutādīni kathentā keḷiñca parihāsañca karontā nisīdiṃsu.
Satthā mahāmoggallānaṃ āmantetvā ete bhikkhū saṃvejehīti
āha. Thero ākāse uppatitvā pādaṅguṭṭhakena pāsādathūpikaṃ
paharitvā yāva udakapariyantā pāsādaṃ kampesi. Te bhikkhū
maraṇabhayabhītā nikkhamitvā bahi aṭṭhaṃsu. Tesaṃ so keḷisīlabhāvo
bhikkhūsu pākaṭo jāto. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ



The Pali Atthakatha in Roman Character Volume 38 Page 218. http://84000.org/tipitaka/read/attha_page.php?book=38&page=218&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=4535&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=4535&pagebreak=1#p218


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]