ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 342.

         Dhiratthu maṃ mahākāyaṃ     dhiratthu maṃ acetanaṃ
         yattha jāyāyahaṃ jāraṃ    āvahāmi vahāmi vāti.
     Tattha dhiratthu manti attānaṃ garahanto āha. Acetananti
mahāsarīratāya lahubhāvagarubhāvassa ajānanatāya acetanaṃ. Yatthāti
yasmā. Idaṃ vuttaṃ hoti yasmā ahaṃ attano jāyāya jāraṃ
imaṃ gandhabbaṃ pattantare nisinnaṃ ānento āvahāmi nento vahāmi
tasmā dhiratthu manti.
     So taṃ ādāya netvā raññova adāsi  puna na agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā naṭakuvero ukkaṇṭhitabhikkhu ahosi. Rājā pana
ahamevāti.
                    Kākātijātakaṃ sattamaṃ
                      -----------
                      ananusociyajātakaṃ
     bahūnaṃ vijjatī bhotīti idaṃ satthā jetavane viharanto ekaṃ
kuṭumbikaṃ matabhariyaṃ ārabbha kathesi.
     So kira bhariyāya matāya na nhāyati na bhuñjati na kammante
payojesi. Aññadatthuṃ sokābhibhūto āḷāhanaṃ gantvā paridevamāno
vicari. Abbhantare panassa kūṭe dīpo viya sotāpattimaggassa
upanissayo jalati. Satthā paccūsasamaye lokaṃ volokento taṃ disvā



The Pali Atthakatha in Roman Character Volume 38 Page 342. http://84000.org/tipitaka/read/attha_page.php?book=38&page=342&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=7104&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=7104&pagebreak=1#p342


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]