ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 348.

     Evaṃ mahāsatto catūhi gāthāhi aniccākāraṃ dīpento dhammaṃ
desesi. Mahājano paribbājikāya sarīrakiccaṃ kāresi. Bodhisatto
himavantaṃ pavisitvā jhānābhiññā nibbattetvā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne kuṭumbiko sotāpattiphale
patiṭṭhahi. Tadā sammillahāsinī rāhulamātā ahosi. Tāpaso pana
ahamevāti.
                   Ananusociyajātakaṃ aṭṭhamaṃ
                    ---------------
                      kāḷabāhujātakaṃ
     yaṃ annapānassāti idaṃ satthā veḷuvane viharanto hatalābhasakkāraṃ
devadattaṃ ārabbha kathesi.
     Devadattena hi tathāgate aṭṭhānakopaṃ bandhitvā dhanuggahesu
payojitesu nāḷāgirivisajjanena tassa doso pākaṭo jāto.
Athassa paṭṭhapitāni dhuvabhattādīni manussā hariṃsu. Rājāpi naṃ na
olokesi. So hatalābhasakkāro kulesu viññāpetvā bhuñjanto
vicari. Bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso devadatto
lābhasakkāraṃ uppādessāmīti uppannampi thiraṃ kātuṃ nāsakkhīti.
Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva
pubbepesa hatalābhasakkāro ahosīti vatvā atītaṃ āhari.



The Pali Atthakatha in Roman Character Volume 38 Page 348. http://84000.org/tipitaka/read/attha_page.php?book=38&page=348&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=7230&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=7230&pagebreak=1#p348


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]