ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 398.

     Tassattho katassa ceva puggalassa yo ca kattā tassa mitti
sandhiyati puna sā pana dhīrānaṃ no ca bālānaṃ dhīrānaṃ hi metti
bhinnāpi puna ghaṭiyati bālānaṃ pana sakiṃ bhinnā bhinnāva hoti
tasmā vasa kuntini mā gamāti.
     Sakuṇikā evaṃ santepi na sakkā mayā vasituṃ sāmīti
rājānaṃ vanditvā uppatitvā himavantameva gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
kuntinīyeva etarahi kuntinī bārāṇasīrājā pana ahamevāti.
                     Kuntinījātakaṃ tatiyaṃ
                       ---------
                        ambajātakaṃ
     yo nīliyaṃ maṇḍayatīti idaṃ satthā jetavane viharanto ekaṃ
ambagopakattheraṃ ārabbha kathesi.
     So kira mahallakakāle pabbajito jetavanapaccante ambavane
paṇṇasālaṃ katvā ambe rakkhanto patitāni ambapakkāni khādanto
viharati. Attano sambandhamanussānampi deti. Tasmiṃ bhikkhācāraṃ
paviṭṭhe ambacorakā ambāni pātetvā khāditvā ca gahetvā
ca gacchanti. Tasmiṃ khaṇe catasso seṭṭhidhītaro aciravatiyaṃ
nhāyitvā vicarantiyo taṃ ambavanaṃ pavisiṃsu. Mahallako āgantvā
tā disvā tumhehi me ambāni khāditānīti āha. Bhante
mayaṃ idāni āgatā na tumhākaṃ ambāni khādāmāti. Tenahi



The Pali Atthakatha in Roman Character Volume 38 Page 398. http://84000.org/tipitaka/read/attha_page.php?book=38&page=398&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=8261&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=8261&pagebreak=1#p398


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]