ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 482.

Nikkhittaṃ evaṃ manussesupi teyeva ete rūpādayo pañca vatthukāmā
tattha tattha samohitā nikkhittā te visanti veditabbā. Āmisaṃ
bandhanañcetanti ete pañca kāmaguṇā nāma evaṃ imassa maccubhūtassa
lokassa 1- māravālisikena pakkhittaṃ āmisañcetaṃ bhavābhavato
nikkhamituṃ appadānena adduādibhedaṃ nānappakāraṃ bandhanañca.
Maccuvaso guhāsayoti sarīraguhāya vasanato maraṇaṃ maccuvaso.
Evameva ime kāmeti yathā vattanimahāmagge visaṃ nikkhittaṃ evaṃ
tattha tattha nikkhitte ime kāme. Āturāti ekantamaraṇadhammatāya
āturā āsannamaraṇā paṇḍitamanussā. Paricāriketi
kilesaparicārike kilesabandhake. Ye sadā parivajjantīti ye
vuttappakārā paṇḍitapurisā niccaṃ ete evarūpe kāme vajjenti.
Saṅgaṃ loketi loke saṅganaṭṭhena 2- saṅganti laddhanāmaṃ rāgādibhedaṃ
kilesajātaṃ. Upaccagāti atītā nāmāti veditabbā. Atikkamantīti
vā attho.
     Satthā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne
ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā satthavāho ahamevāti.
                     Gumbiyajātakaṃ chaṭṭhaṃ
                     ------------
@Footnote: 1 lāmakassa. 2 lagganaṭaṭhena.



The Pali Atthakatha in Roman Character Volume 38 Page 482. http://84000.org/tipitaka/read/attha_page.php?book=38&page=482&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=10009&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=10009&pagebreak=1#p482


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]