ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

Page 91.

Samānajātīnaṃ ahuvā seṭaṭhasammato ahosi. Kimeva itarā pajāti yā
itarā etesu lāmakā pajā kīdisā nukho tassā paññāti.
     Tassa kathaṃ sutvā vānarā dutiyaṃ gāthamāhaṃsu
          evameva tuvaṃ brahme     anaññāya vinindasi
          kathaṃ hi mūlaṃ adisvā       rukkhaṃ jaññā patiṭṭhitanti.
     Tattha brahmeti ālapanamattaṃ. Ayaṃ panettha saṅkhepattho
tvaṃ bho purisa yathā kāraṇākāraṇaṃ ajānitvā evameva amhe
vinindasi rukkho nāma gambhīre patiṭṭhito vā esa na vāti mūlaṃ
anuppāṭetvā kathaṃ ñātuṃ sakkā tena mayaṃ uppāṭetvā
mūlappamāṇena udakaṃ āsiñcāmāti.
     Taṃ sutvā bodhisatto tatiyaṃ gāthamāha
          nāhaṃ tumhe vinindāmi     ye cettha vānarā vane
          vissaseno ca gārayho    yassatthā rukkharopakāti.
     Tattha vissaseno ca gārayhoti bārāṇasīrājā vissaseno
cettha garahitabbo. Yassatthā rukkharopakāti yassatthāya tumhādisā
rukkharopakā jātāti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
vānarajeṭṭhako ārāmadūsakakumāro ahosi paṇḍitapuriso pana
ahamevāti.
                   Ārāmadūsakajātakaṃ aṭṭhamaṃ
                      ----------



The Pali Atthakatha in Roman Character Volume 38 Page 91. http://84000.org/tipitaka/read/attha_page.php?book=38&page=91&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=38&A=1889&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=38&A=1889&pagebreak=1#p91


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]