ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 338.

        Iccevaṃ vilapantiyā     eḷakiyā ruhaṃghaso
        galakaṃ andhāvamaddi      natthi duṭṭhe subhāsitaṃ.
        Neva duṭṭhe nayo atthi  na dhammo na subhāsitaṃ
        nikkamme duṭṭhe yuñjetha so ca sabbhi na rajjatīti.
     Tattha ruhaṃghasoti ruhirabhakkho lohitapāyito dīpiko. Galakaṃ
andhāvamaddīti gīvaṃ maddi ḍaṃsitvā phāletīti attho. Nayoti
kāraṇaṃ. Dhammoti sabhāvo. Subhāsitanti sukathitavacanaṃ. Sabbametaṃ
duṭṭhe natthīti attho. Nikkamme duṭṭhe yuñjethāti bhikkhave duṭṭhe
puggale parakkameva yuñjeyya. So ca sabbhi na rajjatīti so pana
puggalo sabbhi sundaraṃ subhāsitaṃ na rajjati na sampiyāyatīti attho.
        Tāpaso taṃ tesaṃ kiriyaṃ sabbaṃ addasa.
        Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
eḷakī etarahi eḷakī dīpiko ca etarahi dīpiko tāpaso pana
ahamevāti.
                     Dīpijātakaṃ dasamaṃ.
                      Kaccānivaggo.
                 Aṭṭhakanipātavaṇṇanā niṭṭhitā.
                      ----------



The Pali Atthakatha in Roman Character Volume 39 Page 338. http://84000.org/tipitaka/read/attha_page.php?book=39&page=338&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=6812&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=6812&pagebreak=1#p338


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]