ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 324.

                   Tasmā ahuposathaṃ pālayāmi
                   māno mamaṃ mā punarāgamāsīti.
     Tattha yaṃ noti yaṃ atthaṃ tvaṃ amhe apucchi. Yathāpajānanti
attano pajānaniyāmena taṃ mayaṃ byākarimha. Anūpalittoti
sabbakilesehi anūpalitto. So maṃ avedīti so mama idāni
gantabbaṭṭhānañca gataṭṭhānañca anāgate tvaṃ evannāmo bhavissasi
evaṅgotto evarūpaṃ te sīlaṃ caraṇaṃ bhavissatīti evaṃ nāmañca
gottañca caraṇañca sabbaṃ maṃ avedi jānāpesi kathesi meti attho.
Evamahaṃ niggahinti evaṃ kathentassāpi tassa ahaṃ attano mānaṃ
nissāya pāde na vandinti.
     Evaṃ mahāsatto attano uposathakaraṇaṃ kathetvā te ovaditvā
uyyojetvā paṇṇasālaṃ pāvisi. Itarepi yathāṭṭhānāni agamaṃsu.
Mahāsatto aparihīnajjhāno brahmalokaparāyano ahosi. Itare
tassovāde ṭhatvā saggaparāyanā ahesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ upāsakā uposatho
nāmeso porāṇakapaṇḍitānaṃ vaṃso upavasitabbo uposathoti vatvā
jātakaṃ samodhānesi tadā kapoto anuruddho ahosi accho kassapo
siṅgālo moggallāno sappo sārīputto tāpaso pana ahamevāti.
                  Pañcauposathajātakaṃ sattamaṃ.
                     -------------



The Pali Atthakatha in Roman Character Volume 40 Page 324. http://84000.org/tipitaka/read/attha_page.php?book=40&page=324&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=6603&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=6603&pagebreak=1#p324


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]