ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page324.

Tasmā ahuposathaṃ pālayāmi māno mamaṃ mā punarāgamāsīti. Tattha yaṃ noti yaṃ atthaṃ tvaṃ amhe apucchi. Yathāpajānanti attano pajānaniyāmena taṃ mayaṃ byākarimha. Anūpalittoti sabbakilesehi anūpalitto. So maṃ avedīti so mama idāni gantabbaṭṭhānañca gataṭṭhānañca anāgate tvaṃ evannāmo bhavissasi evaṅgotto evarūpaṃ te sīlaṃ caraṇaṃ bhavissatīti evaṃ nāmañca gottañca caraṇañca sabbaṃ maṃ avedi jānāpesi kathesi meti attho. Evamahaṃ niggahinti evaṃ kathentassāpi tassa ahaṃ attano mānaṃ nissāya pāde na vandinti. Evaṃ mahāsatto attano uposathakaraṇaṃ kathetvā te ovaditvā uyyojetvā paṇṇasālaṃ pāvisi. Itarepi yathāṭṭhānāni agamaṃsu. Mahāsatto aparihīnajjhāno brahmalokaparāyano ahosi. Itare tassovāde ṭhatvā saggaparāyanā ahesuṃ. Satthā imaṃ dhammadesanaṃ āharitvā evaṃ upāsakā uposatho nāmeso porāṇakapaṇḍitānaṃ vaṃso upavasitabbo uposathoti vatvā jātakaṃ samodhānesi tadā kapoto anuruddho ahosi accho kassapo siṅgālo moggallāno sappo sārīputto tāpaso pana ahamevāti. Pañcauposathajātakaṃ sattamaṃ. -------------


             The Pali Atthakatha in Roman Book 40 page 324. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=6603&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=40&A=6603&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1951              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7559              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=7889              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=7889              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]