ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

Page 65.

Ito paṭṭhāya tvameva rajjaṃ kārehi tvameva medhāvī ceva paṇḍito
ca ñātīnañca hitoti attho. Taṃ tanti evaṃ vividhaguṇasampannaṃ taṃ.
Ñātiparibyuḷhanti amhehi ekūnasatañātakehi parivāritaṃ.
Nānāratanamocitanti nānāratanehi ocitaṃ sañcitaṃ bahuratanasañcayaṃ.
Asurādhipoti yathā tāvatiṃsehi parivutaṃ indaṃ asurarājā nappasahati
evaṃ amhehi ārakkhaṃ karontehi parivāritaṃ tiyojanasatike
kāsikaraṭṭhe dvādasayojanikāya bārāṇasiyā rajjaṃ kārentaṃ amittā na
bādhissantīti dīpeti. Saṃvaramahārājā sabbesaṃ bhātikānaṃ mahantaṃ
yasaṃ adāsi. Te tassa santike aḍḍhamāsaṃ vasitvā mahārāja
janapadesu coresu uṭṭhahantesu mayaṃ jānissāma tvaṃ rajjasukhaṃ
anubhavāti vatvā attano attano janapadaṃ gatā. Rājā bodhisattassa
ovāde ṭhatvā āyuhapariyosāne devanagaraṃ pūrento agamāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā bhikkhu evaṃ tvaṃ pubbe
ovādakkhamo idāni kasmā viriyaṃ na akāsīti vatvā saccāni
pakāsetvā jātakaṃ samodhānesi (saccapariyosāne so bhikkhu
sotāpattiphale patiṭṭhahi) tadā saṃvarakumāro rājā ayaṃ bhikkhu ahosi
uposathakumāro sārīputto sesabhātikā therānutherā parisā pana
buddhaparisā ovādadāyako amacco pana ahamevāti.
                 Saṃvaramahārājajātakaṃ aṭṭhamaṃ.
                 --------------------



The Pali Atthakatha in Roman Character Volume 40 Page 65. http://84000.org/tipitaka/read/attha_page.php?book=40&page=65&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=1307&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=40&A=1307&pagebreak=1#p65


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]