ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page65.

Ito paṭṭhāya tvameva rajjaṃ kārehi tvameva medhāvī ceva paṇḍito ca ñātīnañca hitoti attho. Taṃ tanti evaṃ vividhaguṇasampannaṃ taṃ. Ñātiparibyuḷhanti amhehi ekūnasatañātakehi parivāritaṃ. Nānāratanamocitanti nānāratanehi ocitaṃ sañcitaṃ bahuratanasañcayaṃ. Asurādhipoti yathā tāvatiṃsehi parivutaṃ indaṃ asurarājā nappasahati evaṃ amhehi ārakkhaṃ karontehi parivāritaṃ tiyojanasatike kāsikaraṭṭhe dvādasayojanikāya bārāṇasiyā rajjaṃ kārentaṃ amittā na bādhissantīti dīpeti. Saṃvaramahārājā sabbesaṃ bhātikānaṃ mahantaṃ yasaṃ adāsi. Te tassa santike aḍḍhamāsaṃ vasitvā mahārāja janapadesu coresu uṭṭhahantesu mayaṃ jānissāma tvaṃ rajjasukhaṃ anubhavāti vatvā attano attano janapadaṃ gatā. Rājā bodhisattassa ovāde ṭhatvā āyuhapariyosāne devanagaraṃ pūrento agamāsi. Satthā imaṃ dhammadesanaṃ āharitvā bhikkhu evaṃ tvaṃ pubbe ovādakkhamo idāni kasmā viriyaṃ na akāsīti vatvā saccāni pakāsetvā jātakaṃ samodhānesi (saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi) tadā saṃvarakumāro rājā ayaṃ bhikkhu ahosi uposathakumāro sārīputto sesabhātikā therānutherā parisā pana buddhaparisā ovādadāyako amacco pana ahamevāti. Saṃvaramahārājajātakaṃ aṭṭhamaṃ. --------------------


             The Pali Atthakatha in Roman Book 40 page 65. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=40&A=1307&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=40&A=1307&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1577              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6309              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6506              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6506              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]