ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

Page 427.

    [169] Kiṃkāraṇā nappamajjeyya iti ce:- abhibhū hi soti gāthā. Tattha abhibhūti
rūpādīnaṃ abhibhavitā. Anabhibhūtoti tehi anabhibhūto. Sakkhidhammaṃ anītihamadassīti 1-
paccakkhameva anītihaṃ dhammaṃ addakkhi. Sadā namassamanusikkheti sadā namassanto
tisso sikkhāyo sikkheyya.
    Kehici kilesehīti kehici rāgādiupatāpakarehi kilesehi. Abhibhosi neti te
kilese abhibhavi. Sesaṃ sabbattha pākaṭameva.
    Kevalaṃ pana ettha "cakkhūhi neva lolo"tiādīhi indriyasaṃvaro, "annānamatho
pānānan"tiādīhi sannidhipaṭikkhepamukhena paccayapaṭisevanasīlaṃ, methunamosavajja-
pesuṇiyādīhi 2- pātimokkhasaṃvarasīlaṃ, "āthabbaṇaṃ supinaṃ lakkhaṇan"tiādīhi
ājīvapārisuddhisīlaṃ, "jhāyī na pādalolassā"ti 3- iminā samādhi, "vicinaṃ bhikkhū"ti
iminā paññā, "sadā sato sikkhe"ti iminā pana saṅkhepato tissopi sikkhā,
"athāsanesu sayanesu, appasaddesu bhikkhu vihareyya, niddaṃ na bahulīkareyyā"tiādīhi
sīlasamādhippaññānaṃ upakārasaṅgaṇhanavinodanāni 4- vuttānīti. Evaṃ bhagavā nimmitassa
paripuṇṇapaṭipadaṃ vatvā arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne
purābhedasutte 5- vuttasadisoyevābhisamayo ahosīti.
                  Saddhammapajjotikāya mahāniddesaṭṭhakathāya
                    tuvaṭakasuttaniddesavaṇṇanā niṭṭhitā.
                             Cuddasamaṃ.
                        -----------------
@Footnote: 1 cha.Ma. sikkhidhammamanītihamaddasīti  2 ka. mosavajjena niyyethāti  3 ka. jhāyī assāti
@4 cha.Ma. upakārānupakārasaṅgaṇhanavinodanāni  5 khu.mahā. 29/374/251 (syā)



The Pali Atthakatha in Roman Character Volume 45 Page 427. http://84000.org/tipitaka/read/attha_page.php?book=45&page=427&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=45&A=9839&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=45&A=9839&pagebreak=1#p427


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]