ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 45 : PALI ROMAN Nid.A.1 (saddhammapaj.)

page427.

[169] Kiṃkāraṇā nappamajjeyya iti ce:- abhibhū hi soti gāthā. Tattha abhibhūti rūpādīnaṃ abhibhavitā. Anabhibhūtoti tehi anabhibhūto. Sakkhidhammaṃ anītihamadassīti 1- paccakkhameva anītihaṃ dhammaṃ addakkhi. Sadā namassamanusikkheti sadā namassanto tisso sikkhāyo sikkheyya. Kehici kilesehīti kehici rāgādiupatāpakarehi kilesehi. Abhibhosi neti te kilese abhibhavi. Sesaṃ sabbattha pākaṭameva. Kevalaṃ pana ettha "cakkhūhi neva lolo"tiādīhi indriyasaṃvaro, "annānamatho pānānan"tiādīhi sannidhipaṭikkhepamukhena paccayapaṭisevanasīlaṃ, methunamosavajja- pesuṇiyādīhi 2- pātimokkhasaṃvarasīlaṃ, "āthabbaṇaṃ supinaṃ lakkhaṇan"tiādīhi ājīvapārisuddhisīlaṃ, "jhāyī na pādalolassā"ti 3- iminā samādhi, "vicinaṃ bhikkhū"ti iminā paññā, "sadā sato sikkhe"ti iminā pana saṅkhepato tissopi sikkhā, "athāsanesu sayanesu, appasaddesu bhikkhu vihareyya, niddaṃ na bahulīkareyyā"tiādīhi sīlasamādhippaññānaṃ upakārasaṅgaṇhanavinodanāni 4- vuttānīti. Evaṃ bhagavā nimmitassa paripuṇṇapaṭipadaṃ vatvā arahattanikūṭena desanaṃ niṭṭhāpesi, desanāpariyosāne purābhedasutte 5- vuttasadisoyevābhisamayo ahosīti. Saddhammapajjotikāya mahāniddesaṭṭhakathāya tuvaṭakasuttaniddesavaṇṇanā niṭṭhitā. Cuddasamaṃ. ----------------- @Footnote: 1 cha.Ma. sikkhidhammamanītihamaddasīti 2 ka. mosavajjena niyyethāti 3 ka. jhāyī assāti @4 cha.Ma. upakārānupakārasaṅgaṇhanavinodanāni 5 khu.mahā. 29/374/251 (syā)


             The Pali Atthakatha in Roman Book 45 page 427. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=45&A=9839&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=45&A=9839&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=29&i=699              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=29&A=7639              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=29&A=8220              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=29&A=8220              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]