ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

Page 287.

Cattāri, khantiādīni ca tīṇi akusalapakkhena suññattā sabhāgāni,
ekattanānattasuññāni aññamaññapaṭipakkhavasena sabhāgāni.
               Sabbe dhamme samāsena  tidhā dvedhā tathekadhā
               suññāti suññatthavidū     vaṇṇayantīdha sāsane.
     Kathaṃ? sabbe dhammā 1- tāva lokiyā dhammā dhuvasubhasukhaattavirahitattā dhuvasubha-
sukhaattasuññā. Maggaphaladhammā dhuvasukhattavirahitattā dhuvasukhattasuññā. Aniccattāyeva
sukhena suññā. Anāsavattā na subhena suññā. Nibbānadhammo attasseva abhāvato
attasuñño. Lokiyalokuttarā pana sabbepi saṅkhatā dhammā sattassa kassaci abhāvato
sattasuññā. Asaṅkhato nibbānadhammo tesaṃ saṅkhārānampi abhāvato saṅkhārasuñño.
Saṅkhatāsaṅkhatā pana sabbepi dhammā attasaṅkhātassa puggalassa abhāvato attasuññāti.
                 Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya
                       suññakathāvaṇṇanā niṭṭhitā.
                            Yuganaddhavaggo
                 niṭṭhitā ca majjhimavaggassa apubbatthānuvaṇṇanā
                        -----------------
@Footnote: 1 cha.Ma. "dhammā"ti pāṭho na dissati



The Pali Atthakatha in Roman Character Volume 48 Page 287. http://84000.org/tipitaka/read/attha_page.php?book=48&page=287&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=6476&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=48&A=6476&pagebreak=1#p287


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]