ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 48 : PALI ROMAN Paṭisaṃ.A.2 (saddhamma.2)

page287.

Cattāri, khantiādīni ca tīṇi akusalapakkhena suññattā sabhāgāni, ekattanānattasuññāni aññamaññapaṭipakkhavasena sabhāgāni. Sabbe dhamme samāsena tidhā dvedhā tathekadhā suññāti suññatthavidū vaṇṇayantīdha sāsane. Kathaṃ? sabbe dhammā 1- tāva lokiyā dhammā dhuvasubhasukhaattavirahitattā dhuvasubha- sukhaattasuññā. Maggaphaladhammā dhuvasukhattavirahitattā dhuvasukhattasuññā. Aniccattāyeva sukhena suññā. Anāsavattā na subhena suññā. Nibbānadhammo attasseva abhāvato attasuñño. Lokiyalokuttarā pana sabbepi saṅkhatā dhammā sattassa kassaci abhāvato sattasuññā. Asaṅkhato nibbānadhammo tesaṃ saṅkhārānampi abhāvato saṅkhārasuñño. Saṅkhatāsaṅkhatā pana sabbepi dhammā attasaṅkhātassa puggalassa abhāvato attasuññāti. Saddhammappakāsiniyā paṭisambhidāmaggaṭṭhakathāya suññakathāvaṇṇanā niṭṭhitā. Yuganaddhavaggo niṭṭhitā ca majjhimavaggassa apubbatthānuvaṇṇanā ----------------- @Footnote: 1 cha.Ma. "dhammā"ti pāṭho na dissati


             The Pali Atthakatha in Roman Book 48 page 287. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=48&A=6476&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=48&A=6476&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=31&i=633              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=31&A=9514              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=31&A=11059              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=31&A=11059              Contents of The Tipitaka Volume 31 http://84000.org/tipitaka/read/?index_31

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]