ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

Page 303.

Kathesi. Sudanti padapūraṇe nipāto. Āyasmāti piyacanaṃ garugāravādhivacanaṃ.
Mahāmoggallānatthero imā apadānagāthāyo abhāsittha kathesi. Itīti
parisamāpanatthe nipāto.
                Mahāmoggallānattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
                    3. Mahākassapattherāpadānavaṇṇanā
     padumuttarassa bhagavatotyādikaṃ āyasmato mahākassapattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññasambhārāni upacinanto padumuttarabhagavato kāle haṃsavatīnagare vedeho
nāma asītikoṭivibhavo kuṭumbiko ahosi. So buddhamāmako dhammamāmako
saṃghamāmako upāsako hutvā viharanto ekasmiṃ uposathadivase pātova subhojanaṃ
bhuñjitvā uposathaṅgāni adhiṭṭhāya gandhapupphādīni gahetvā vihāraṃ gantvā
satthāraṃ pūjetvā vanditvā ekamantaṃ nisīdi.
     Tasmiṃ ca khaṇe satthā mahānisabhattheraṃ nāma tatiyasāvakaṃ "etadaggaṃ
bhikkhave mama sāvakānaṃ bhikkhūnaṃ dhutavādānaṃ yadidaṃ nisabho"ti etadagge ṭhapesi.
Upāsako taṃ sutvā pasanno dhammakathāvasāne mahājane uṭṭhāya gate satthāraṃ
vanditvā "sve bhante mayhaṃ bhikkhaṃ adhivāsethā"ti nimantesi. Mahā kho
upāsaka bhikkhusaṃghoti. Kittako bhanteti. Aṭṭhasaṭṭhibhikkhusatasahassanti. Bhante
ekaṃ sāmaṇerampi vihāre asesetvā mayhaṃ bhikkhaṃ gaṇhathāti. Satthā adhivāsesi.
Upāsako satthu adhivāsanaṃ ñatvā gehaṃ gantvā mahādānaṃ sajjetvā
punadivase satthu kālaṃ ārocāpesi. Satthā pattacīvaramādāya bhikkhusaṃghaparivuto
upāsakassa gharaṃ gantvā paññattāsane nisinno dakkhiṇodakāvasāne
yāguādīni sampaṭicchanto bhattavissaggaṃ akāsi. Upāsakopi satthu santike nisīdi.
     Tasmiṃ antare mahānisabhatthero piṇḍāya caranto tameva vīthiṃ
paṭipajji. Upāsako disvā uṭṭhāya gantvā theraṃ vanditvā "pattaṃ bhante



The Pali Atthakatha in Roman Character Volume 49 Page 303. http://84000.org/tipitaka/read/attha_page.php?book=49&page=303&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=49&A=7557&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=49&A=7557&pagebreak=1#p303


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]