ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

Page 376.

Vitthāretabbaṃ. Apica aniccādisattaanupassanāvasenapi anupassitabbā. Sesaṃ
niddesavāreyeva pākaṭaṃ bhavissati.
      Cittadhammesupi cittaṃ tāva ārammaṇādhipatisahajātabhūmikammavipākakiriyā-
dinānattabhedānaṃ aniccādianupassanānaṃ niddesavāre āgatānaṃ sarāgādibhedānaṃ
ca vasena anupassitabbaṃ. Dhammā salakkhaṇasāmaññalakkhaṇānaṃ suññatadhammassa
aniccādisattānupassanānaṃ niddesavāre āgatānaṃ santādibhedānaṃ ca vasena
anupassitabbā. Sesaṃ vuttanayameva.
      Kāmañcettha yassa kāyasaṅkhāte loke abhijjhādomanassaṃ pahīnaṃ,
tassa vedanādilokesupi 1- taṃ pahīnameva. Nānāpuggalavasena pana nānācittakkhaṇika-
satipaṭṭhānabhāvanāvasena ca sabbattha vuttaṃ. Yato vā ekattha pahīnaṃ sesesupi
pahīnaṃeva hoti, tenevassa tattha pahānadassanatthaṃpi etaṃ vuttanti veditabbanti.
                     Uddesavārakathā niṭṭhitā.
                            ---------
                   Kāyānupassanā ānāpānapabbavaṇṇanā
     [374] Idāni seyyathāpi nāma cheko visibbakārako 2- thūlakilañja-
saṇhakilañjacaṅkoṭakapeḷāpuṭādīni upakaraṇāni kattukāmo ekaṃ mahāveḷuṃ 3- labhitvā
catudhā bhinditvā tato ekekaṃ veḷukkhandhaṃ gahetvā phāletvā taṃ taṃ upakaraṇaṃ
kareyya, evameva bhagavā satipaṭṭhānadesanāya sattānaṃ nānappakāraṃ 4- visesādhigamaṃ
kattukāmo ekameva sammāsatiṃ "cattāro satipaṭṭhānā. Katame cattāro. Idha
bhikkhave bhikkhu kāye kāyānupassī viharatī"ti ādinā nayena ārammaṇavasena
catudhā bhinditvā tato ekekaṃ satipaṭṭhānaṃ gahetvā kāyaṃ vibhajanto "kathañca
bhikkhave"ti ādinā nayena niddesavāraṃ vattumāraddho.
@Footnote: 1 cha.Ma.,i. vedanādīsupi  2 cha.Ma.,i. vilīvakārako.  3 cha.Ma. mahāveṇuṃ
@4 cha.Ma. anekappakāraṃ



The Pali Atthakatha in Roman Character Volume 5 Page 376. http://84000.org/tipitaka/read/attha_page.php?book=5&page=376&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=5&A=9629&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=5&A=9629&pagebreak=1#p376


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]