ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 102.

Pañcavassikova pabbajitvā nacirasseva arahā hutvā katapuññanāmena
padumattheroti pākaṭo.
     [67] Attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento catusaccaṃ pakāsentotiādimāha. Tattha saccanti tathaṃ avitathaṃ aviparītaṃ
saccaṃ, dukkhasamudayanirodhamaggavasena cattāri saccāni samāhaṭānīti catusaccaṃ, taṃ
catusaccaṃ pakāsento loke pākaṭaṃ karontoti attho. Varadhammappavattakoti 1-
uttamadhammappavattako pakāsakoti attho, amataṃ vuṭṭhinti amatamahānibbānavuṭṭhidhāraṃ
pavassanto paggharanto sadevakaṃ lokaṃ temento sabbakilesapariḷāhaṃ nibbāpento
dhammavassaṃ vassatīti attho.
     [68] Sadhajaṃ padumaṃ gayhāti dhajena saha ekato katvā padumaṃ
padumakalāpaṃ gahetvāti attho. Aḍḍhakose ṭhito ahanti ubho ukkhipitvā ṭhito
ahanti attho. Sesaṃ sabbattha uttānatthamevāti.
                     Padumattherāpadānavaṇṇanā niṭṭhitā
                          ------------
                  62. 10. Asanabodhiyattherāpadānavaṇṇanā
     jātiyā sattavassohantiādikaṃ āyasmato asanabodhiyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto tissassa bhagavato kāle aññatarasmiṃ kulagehe nibbatto vuddhippatto
sukhappatto sāsane pasanno asanabodhito phalaṃ gahetvā tato vuṭṭhitabodhitaruṇe
gahetvā bodhiṃ ropesi, yathā na vinassati tathā udakāsiñcanādikammena
rakkhitvā pūjesi. So tena puññena devamanussesu sampattiyo anubhavitvā
@Footnote: 1 pāḷi. varadhammaṃ pavattako.



The Pali Atthakatha in Roman Character Volume 50 Page 102. http://84000.org/tipitaka/read/attha_page.php?book=50&page=102&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2243&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2243&pagebreak=1#p102


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]