ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

Page 137.

                  92. 10. Padumapupphiyattherāpadānavaṇṇanā
     pokkharavanaṃ paviṭṭhotiādikaṃ āyasmato padumapupphiyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto phussassa bhagavato kāle ekasmiṃ 1- kulagehe nibbatto vuddhimanvāya
padumasampannaṃ ekaṃ pokkharaṇiṃ pavisitvā bhisamuḷāle khādanto pokkharaṇiyā
avidūre gacchamānaṃ phussaṃ bhagavantaṃ disvā pasannamānaso tato padumāni
ocinitvā ākāse ukkhipitvā bhagavantaṃ pūjesi, tāni pupphāni ākāse vitānaṃ
hutvā aṭṭhaṃsu. So bhiyyoso mattāya pasannamānaso pabbajitvā vattapaṭipattisāro
samaṇadhammaṃ pūretvā tato cuto tusitabhavanamalaṃ kurumāno 2- viya tattha
uppajjitvā kamena cha kāmāvacarasampattiyo ca manussasampattiyo ca anubhavitvā
imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto saddhājāto pabbajitvā
nacirasseva arahā ahosi.
     [51] So aparabhāge attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento pokkharavanaṃ paviṭṭhotiādimāha. Tattha pakārena
naḷadaṇḍapattādīhi kharantīti pokkharā, pokkharānaṃ samuṭṭhitaṭṭhena samūhanti
pokkharavanaṃ, padumagacchasaṇḍehi maṇḍitaṃ majjhaṃ paviṭṭho ahanti attho. Sesaṃ
sabbattha uttānatthamevāti.
                  Padumapupphiyattherāpadānavaṇṇanā niṭṭhitā.
                       Navamavaggavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 Sī. aññatarasmiṃ.  2 Ma. bhavanamaṅgalaṃkurumāno.



The Pali Atthakatha in Roman Character Volume 50 Page 137. http://84000.org/tipitaka/read/attha_page.php?book=50&page=137&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=50&A=2961&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=50&A=2961&pagebreak=1#p137


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]